Enter your Email Address to subscribe to our newsletters


सारणः, 25 नवंबरमासः (हि.स.)।
हरिहरक्षेत्रे भविष्यति सोनपुरमेले अस्मिन् वर्षे एकं अद्वितीयं साहित्यिक-निनादं श्रूयिष्यते। २६–२७ नवम्बर-दिनयोः आयोज्यमानः साहित्यस्य साझा-पर्व इति कार्यक्रमः साहित्यप्रेमिणां जिज्ञासूनां च कृते ज्ञान-विचार-काव्यनाम् एकः महत्त्वपूर्णः संगम-स्थलः भविष्यति।
एषः द्विदिवसीय उत्सवः बिहारस्य साहित्यिक-सांस्कृतिक-वैभवस्य समर्पितः। अस्मिन् देशस्य बहवः प्रख्याताः साहित्यकाराः, कवयः, विचारकाः च सहभागिनः भविष्यन्ति।
प्रथम-दिनस्य (२६ नवम्बर) कार्यक्रमाः
उत्सवस्य शुभारम्भः द्वादशवादने उद्घाटन-सत्रे भविष्यति। उद्घाटनस्य अनन्तरं प्रथमतः सत्रं १२:३०–१:३० वादनपर्यन्तं “तेरा मेला पीछे छूटा” इति विषयाधारितं भविष्यति। तत् परं १:४०–२:४० वादनपर्यन्तं “साहित्य-लोके बटोहींया” इति विषयं केन्द्रीकृत्य द्वितीयं सत्रं भविष्यति।
अनन्तरं २:५०–३:३० वादनपर्यन्तं कथा-उपन्यासयोः चुनौतयः इति विषये विशेष-समालोचना-सम्भाषणम् आयोजितम्।
ततः ३:४०–४:२० वादनपर्यन्तं कविना सह संवादः इति सत्रं भविष्यति।
प्रथम-दिनस्य समापनम् ४:३०–६:०० वादनपर्यन्तं भवितव्येन कविता-पाठ-सत्रेण, यत्र काव्यशक्तेः अनुभवः शक्यते, कवयः स्वस्व-रचनानां पाठं करिष्यन्ति।
द्वितीय-दिनस्य (२७ नवम्बर) कार्यक्रमाः
द्वितीय-दिने कार्यक्रमः १२:०० वादनात् आरभ्यते, यस्य मुख्याविषयाः समकालीनाः चुनौतयः, इतिहासः, आधुनिक-प्रौद्योगिकी च।
प्रथमं सत्रं १२:००–१:०० वादनपर्यन्तं “साहित्यं बिहारस्य देन” इति विषयं स्पृशति।
द्वितीयं सत्रं १:०५–२:१५ वादनपर्यन्तं बिहारस्य इतिहासः, पुरातत्त्वं, परम्परा च इति विषयमवलंबते।
तृतीयं सत्रं २:३०–३:३० वादनपर्यन्तं “सोशल्-मीड़िया-कालखण्डे पुस्तकेषु प्रासंगिकता-मौलिकता च” इति विषयं केन्द्रीकृत्य भविष्यति।
चतुर्थं सत्रं ३:४५–४:२५ वादनपर्यन्तं काव्य-पाठ-रूपेण प्रवर्तिष्यते।
उत्सवस्य अन्तिमं सत्रं ४:३०–६:०० वादनपर्यन्तं ग़ज़ल्-पाठेन समापनाभिमुखं गमिष्यति, यत्र देशस्य ग़ज़लकृतः स्वानन्ददायिनीः रचनाः प्रस्तुत्य दास्यन्ति।
उत्सवस्य वैशिष्ठ्यम्
साहित्योत्सवस्य २०२५ प्रमुख-आकर्षणं कथा-उपन्यासयोः, तथा सोशल्-मीड़िया-युगे साहित्यस्य परिवर्तमान-भूमिकायाः गम्भीर-विमर्शः भविष्यति। अस्य उत्सवस्य माध्यमेन साहित्यं, इतिहासं, आधुनिकतां च संयोक्तुं सेतु-निर्माणं भविष्यति, येन सोनपुरमेलनं पुनरपि स्वस्य गौरवपूर्णपरम्परां प्रतिष्ठां च अधिधास्यति।
---------------
हिन्दुस्थान समाचार