मध्यप्रदेशे भावांतर योजनान्तर्गते सोयाबीनस्य प्रारूपीयमूल्यं वर्धयित्वा 4277 रुप्यकाणि प्राप्नोत्
भोपालम्, 25 नवम्बरमासः (हि.स.) ।मध्यप्रदेशे भावान्तर-योजना 2025 अन्तर्गतंसोयाबीन-विक्रेतॄणां कृषकानां कृते मङ्गलवासरे, २५ नवेम्बरदिनाङ्के४२७७ रूप्यकाणि प्रति क्विण्टलम् इति मॉडल्-दरः प्रकाशितः। अयं मॉडल्-दरः तेषां कृषकानां कृते स्वीकृतःये मण्डी-प्
सोयाबीन


भोपालम्, 25 नवम्बरमासः (हि.स.) ।मध्यप्रदेशे भावान्तर-योजना 2025 अन्तर्गतंसोयाबीन-विक्रेतॄणां कृषकानां कृते मङ्गलवासरे, २५ नवेम्बरदिनाङ्के४२७७ रूप्यकाणि प्रति क्विण्टलम् इति मॉडल्-दरः प्रकाशितः।

अयं मॉडल्-दरः तेषां कृषकानां कृते स्वीकृतःये मण्डी-प्राङ्गणेभ्यः स्वस्य सोयाबीन-उत्पादं विक्रयितवन्तः।एतस्यैव मॉडल्-दरस्य आधारेण भावान्तर-राशेः गणना भविष्यति।मॉडल्-दरः तथा न्यूनतम-समर्थन-मूल्यम् (MSP) इति उभयोः मूल्ययोःयः भावान्तरः, तस्य राशि राज्यसर्वकारेण प्रदीयते।

जनसंपर्क-अधिकारी लक्ष्मणसिंहः अवदत् यत्—सोयाबीनस्य प्रथमः मॉडल्-दरः ७ नवेम्बरस्य दिवसे४०२० रूप्यकाणि प्रति क्विण्टलम् इत्येव घोषितः आसीत्।

तत्पश्चात् ८ नवेम्बर ४०३३ रुप्यकाणि, ९–१० नवेम्बर ४०३६रुप्यकाणि,११ नवेम्बर४०५६रुप्यकाणि,१२ नवेम्बर ४०७७रुप्यकाणि,१३ नवेम्बर ४१३०रुप्यकाणि,१४ नवेम्बर ४१८४रुप्यकाणि,१५ नवेम्बर ४२२५रुप्यकाणि,१६ नवेम्बर४२३४रुप्यकाणि,१७ नवेम्बर ४२३६रुप्यकाणि,१८ नवेम्बर ४२५५रुप्यकाणि,१९ नवेम्बर४२६३रुप्यकाणि,२० नवेम्बर ४२६७रुप्यकाणि,२१ नवेम्बर ४२७१रुप्यकाणि,२२ नवेम्बर ४२८५रुप्यकाणि,२३–२४ नवेम्बरयोः ४२८२रुप्यकाणीति प्रारूटप्रतिशतं क्रमशः प्रकाशिताः।

राज्यसर्वकारस्य अनुबंधोऽस्ति यत्कृषकानां प्रति क्विण्टलम् ५३२८ रूप्यकाणिन्यूनतम-समर्थन-मूल्यरूपेण निश्चितं भविष्यति।

हिन्दुस्थान समाचार