सरदारपटेलस्य १५०तम्या जन्मजयन्त्याः अवसरे २६ तमे दिने राष्ट्रव्यापी एकतापदयात्रायाः आयोजनं भविष्यति
पूर्वी सिंहभूमः, 25 नवंबरमासः (हि.स.)। सरदारवल्लभभाईपटेलस्य १५०तम्या जन्मजयन्त्याः अवसरि भारतसर्वकारस्य युवा-कार्यक्रम-क्रीडामन्त्रालयेन सर्वदेशव्यापि सरदार@१५० एकतापदयात्रा अभियानस्य आरम्भः कृतः। मम युवा भारत इति माध्यमेन सञ्चालितं एतत् कार्यक्रमं
कार्यक्रम की जानकारी देते सांसद विद्युत वर्णन महतो


पूर्वी सिंहभूमः, 25 नवंबरमासः (हि.स.)। सरदारवल्लभभाईपटेलस्य १५०तम्या जन्मजयन्त्याः अवसरि भारतसर्वकारस्य युवा-कार्यक्रम-क्रीडामन्त्रालयेन सर्वदेशव्यापि सरदार@१५० एकतापदयात्रा अभियानस्य आरम्भः कृतः। मम युवा भारत इति माध्यमेन सञ्चालितं एतत् कार्यक्रमं युवानां मध्ये राष्ट्रियैक्यभावं, सामाजिकदायित्त्वबोधं राष्ट्रनिर्माणे च गौरवभावनां प्रेरयितुं आयोजितं भवति। एषः उपक्रमः प्रधानमन्त्रिणः नरेन्द्रमोदिनः जनभागीदारी-आधारिते विकसितभारत-सङ्कल्पेभ्यः प्रेरणा प्राप्तवती।

पूर्वीसिंहभूमजिलेऽपि अस्य अभियाने अन्तर्गतं द्वे जिलास्तरीये पदयात्रे आयोजनं भविष्यतः। प्रथमा पदयात्रा २६ नवम्बरदिनाङ्के बिष्टुपुरप्रदेशे निष्कासिता भविष्यति, द्वितीया तु पदयात्रा २८ नवम्बरदिनाङ्के पटमदानाम्नि आयोजनं प्राप्स्यति। उभयोः पदयात्रयोः अध्यक्षता सांसदेन विद्युतवर्णमहतो नाम्ना कर्तव्या।

जिलास्तरीयकार्यक्रमानन्तरं राष्ट्रियपदयात्रा गुजरातस्य करमसदितः आरभ्य केवडियास्थितस्य स्टैच्यू ऑफ यूनिटी पर्यन्तं लगभग १५० किलोमीट्रपरिमितं मार्गं गमिष्यति। मङ्गलवासरे सांसदेन विद्युतवर्णमहतो नाम्ना प्रकाशिते पत्रकार-विज्ञप्त्यां एषा सूचना दत्ता। इच्छुकाः युवानः मम युवा भारत पटल उपवेश्य पञ्जीकरणं कृत्वा अस्य राष्ट्रियपहलायाः अङ्गं भूत्वा सहभागी भवेयुः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता