रोजगारे, स्थगित-शर्कराकर्मशालासु पुनः सञ्चालनं च कृषकाणां आयवृद्धौ च मुख्यं बलं दीयते इति नीतीशकुमारः अभिप्रेरितवान्
२०२५–३० संवत्सरेषु १ कोटि युवानां प्रति उद्योग–रोजगारे दत्तव्यम् इति लक्ष्यं निर्धारितम्। पटना, 25 नवम्बरमसाः (हि.स.)। बिहारराज्यस्य मुख्यमन्त्री नीतीशकुमारः राज्ये रोजगारस्य, आधारभूतसंरचनायाः, कृषकाणां आयस्य च औद्योगिकविकासस्य नूतनगतिकरणाय घोषणां
मुख्यमंत्री नीतीश शपथ लेते हुए


२०२५–३० संवत्सरेषु १ कोटि युवानां प्रति उद्योग–रोजगारे दत्तव्यम् इति लक्ष्यं निर्धारितम्।

पटना, 25 नवम्बरमसाः (हि.स.)। बिहारराज्यस्य मुख्यमन्त्री नीतीशकुमारः राज्ये रोजगारस्य, आधारभूतसंरचनायाः, कृषकाणां आयस्य च औद्योगिकविकासस्य नूतनगतिकरणाय घोषणां कृतवान्। ते उक्तवन्ति यत् नूतना सर्वकारस्य आगमनात् अनन्तरं एषु सर्वेषु क्षेत्रेषु शीघ्रं कर्मारम्भः कृतः। मुख्यमन्त्री सोशल मिडिया प्लेट्फ़ॉर्म ‘एक्स’ इत्यस्मिन् उक्तवन्ति यत् २०२०–२०२५ संवत्सरेषु ५० लाख युवानां सरकारी नौकरी–रोजगारे प्रदत्ताः। अधुना आगामी पञ्चवर्षेषु (२०२५–३०) १ कोटि युवानां रोजगारप्रदायाय लक्ष्यं निर्धृतम्। सः कथितवान् यत् बिहारराज्यं टेक्नोलोजी तथा सेवा-आधारित न्यू एज् इकॉनमी इत्यस्मिन रूपे विकसितं करिष्यते। तस्मिन् कृते बिहारसम्बद्धाः प्रमुखाः उद्योगपतयः विशेषज्ञाश्च स्वविचारान् प्रादिशतु, तथा विशालस्तरे योजनाः सम्पादितव्याः।

नीतीशकुमारः उक्तवान् यत् बिहारस्य युवानां संख्या अधिका अस्ति, यदि तेषां ऊर्जा यथार्थरूपेण उपयोगिता, तर्हि बिहारं देशस्य शीघ्रं विकसितं राज्यं भविष्यति। राज्यं पूर्वभारतेन नव-टेक्नोलोजी-हब इत्यस्य रूपे निर्मातुं डिफेन्स् कॉरिडोर, सेमीकंडक्टर् मैन्युफैक्चरिंग् पार्क्, ग्लोबल् कैपेबिलिटी सेंटर्, मेगा टेक् सिटी च फिनटेक् सिटी विकसिताः भविष्यन्ति। सः अपि उक्तवान् यत् नूतनाः शर्कराकर्मशालाः संस्थापयितुं, चिरस्थायी रूपेण बंदाः शर्कराकर्मशालाः पुनः सञ्चालितुं च योजना प्रवर्तते। सहैव, सर्वे महानगराः आधुनिकतया युक्ताः भविष्यन्ति तथा नूतन-तन्त्रज्ञानस्य उपयोगाय बिहार आर्टिफिशियल इंटेलिजेन्स् मिशन संस्थापितं भविष्यति।

एतेषां योजनानां क्रियान्वयनाय निगराणाय च मुख्यसचिवस्य अध्यक्षत्वे उच्चस्तरीय-समिति-संरचना कृताः। मुख्यमन्त्री उक्तवान् यत् अतीतानि संवत्सराणि औद्योगिकीकरणे तीव्रगतिरेकाः दृष्टाः, नूतना सर्वकारेण एतत् द्विगुणशक्त्या अग्रे नेतुं प्रतिबद्धम्। उच्चगुणवत्तायुक्ता आधारभूतसंरचना, विद्युत्–पुरवठा, जलव्यवस्थापनं, कुशलमानवसंसाधनशक्तिः च उपयोगित्वा राज्ये विशालस्तरे उद्योगस्थापनाय प्रक्रिया आरब्धा अस्ति।-------------

हिन्दुस्थान समाचार / अंशु गुप्ता