ओलेः पक्षः संसदीयनिर्वाचनाय निर्वाचन आयोगे स्वीयं दलं पंजीकृतवान्
काठमांडूः, 25 नवंबरमासः (हि.स.)।पूर्वप्रधानमन्त्रिणः केपी-शर्म-ओलेः इति नेतृत्वे स्थितस्य नेकपा (एमाले) इति दलस्य संसद्-विघटन-विरोधाय न्यायालये रिट्-याचिका दायरयित्वा, प्रतिनिधि-सभायाः चुनावस्य तयारी-निमित्तं निर्वाचन-आयोगे दलस्य पञ्जीकरणम् अपि क
सभा को संबंधित करते ओली


काठमांडूः, 25 नवंबरमासः (हि.स.)।पूर्वप्रधानमन्त्रिणः केपी-शर्म-ओलेः इति नेतृत्वे स्थितस्य नेकपा (एमाले) इति दलस्य

संसद्-विघटन-विरोधाय न्यायालये रिट्-याचिका दायरयित्वा,

प्रतिनिधि-सभायाः चुनावस्य तयारी-निमित्तं निर्वाचन-आयोगे दलस्य पञ्जीकरणम् अपि कृतम्।

दलस्य निर्वाचनविभागस्य प्रमुखः निरज-आचार्य,

कार्यालयसचिवः डॉ. भीष्म-अधिकारी च

आयोगे दलपञ्जीकरणस्य आवेदनम् उपस्थापितवन्तौ।

नेपालस्य विधिप्रविधानानुसारं चुनावे भागग्रहणाय

राजनीतिकदलबन्धूनां पञ्जीकरणम् अनिवार्यं भवति,

यत् प्रत्येकचुनवणात् पूर्वं कर्तव्यम्।

पञ्जीकरणोपरान्तं तौ अवदताम्—

एमाले सर्वेषु निर्वाचनेषु आवश्यकां कानूनी-प्रक्रियां पूर्णयितुम् समर्थः दलः,

अतः औपचारिकरूपेण पञ्जीकरणं कृतम्।

आचार्यः अवदत्— “अद्य अस्माकं दलः चुनावार्थं पूर्णतया सज्जः अस्ति।”

निर्वाचन-आयोगेन दलपञ्जीकरणस्य अन्तिमतिथि

एकविंशतितमे नवेम्बरमासे (२६ November) इति निर्धारिता अस्ति।

अद्य मङ्गलवासरपर्यन्तं षट्षष्टिः (६६) दलानि पञ्जीकृतानि,

येषु एमाले ६६तमक्रमाङ्केन प्रविष्टम्।

अद्यैव राष्ट्रिय-प्रजातन्त्र-पक्षेन अपि स्वदल्याः पञ्जीकरणम् कृतम्।

---------------

हिन्दुस्थान समाचार