Enter your Email Address to subscribe to our newsletters

काठमांडूः, 25 नवंबरमासः (हि.स.)।पूर्वप्रधानमन्त्रिणः केपी-शर्म-ओलेः इति नेतृत्वे स्थितस्य नेकपा (एमाले) इति दलस्य
संसद्-विघटन-विरोधाय न्यायालये रिट्-याचिका दायरयित्वा,
प्रतिनिधि-सभायाः चुनावस्य तयारी-निमित्तं निर्वाचन-आयोगे दलस्य पञ्जीकरणम् अपि कृतम्।
दलस्य निर्वाचनविभागस्य प्रमुखः निरज-आचार्य,
कार्यालयसचिवः डॉ. भीष्म-अधिकारी च
आयोगे दलपञ्जीकरणस्य आवेदनम् उपस्थापितवन्तौ।
नेपालस्य विधिप्रविधानानुसारं चुनावे भागग्रहणाय
राजनीतिकदलबन्धूनां पञ्जीकरणम् अनिवार्यं भवति,
यत् प्रत्येकचुनवणात् पूर्वं कर्तव्यम्।
पञ्जीकरणोपरान्तं तौ अवदताम्—
एमाले सर्वेषु निर्वाचनेषु आवश्यकां कानूनी-प्रक्रियां पूर्णयितुम् समर्थः दलः,
अतः औपचारिकरूपेण पञ्जीकरणं कृतम्।
आचार्यः अवदत्— “अद्य अस्माकं दलः चुनावार्थं पूर्णतया सज्जः अस्ति।”
निर्वाचन-आयोगेन दलपञ्जीकरणस्य अन्तिमतिथि
एकविंशतितमे नवेम्बरमासे (२६ November) इति निर्धारिता अस्ति।
अद्य मङ्गलवासरपर्यन्तं षट्षष्टिः (६६) दलानि पञ्जीकृतानि,
येषु एमाले ६६तमक्रमाङ्केन प्रविष्टम्।
अद्यैव राष्ट्रिय-प्रजातन्त्र-पक्षेन अपि स्वदल्याः पञ्जीकरणम् कृतम्।
---------------
हिन्दुस्थान समाचार