प्रधानमन्त्री 27 नवम्बरदिनाङ्के स्कायरूटस्य इन्फिनिटी–परिसरस्य उद्घाटनं करिष्यति
नवदेहली, 25 नवंबरमासः (हि.स.)। प्रधानमंत्री नरेन्द्र मोदी 27 नवम्बर को वीडियो–कान्फ़रेन्सिङ–मार्गेण भारतीय स्पेस–स्टार्टअप ‘स्कायरूट’ इत्यस्य ‘इन्फिनिटी–कॆम्पस’ नामक परिसरस्य उद्घाटनं करिष्यन्ति। ते स्कायरूटस्य प्रथमस्य कक्षीय–रॉकेटस्य ‘विक्रम–I’ न
प्रधानमंत्री नरेन्द्र मोदी शनिवार को गुजरात के नर्मदा जिले के डेढियापाड़ा में भगवान बिरसा मुंडा की 150वीं जयंती पर आयोजित समारोह को संबोधित करते हुए


नवदेहली, 25 नवंबरमासः (हि.स.)। प्रधानमंत्री नरेन्द्र मोदी 27 नवम्बर को वीडियो–कान्फ़रेन्सिङ–मार्गेण भारतीय स्पेस–स्टार्टअप ‘स्कायरूट’ इत्यस्य ‘इन्फिनिटी–कॆम्पस’ नामक परिसरस्य उद्घाटनं करिष्यन्ति। ते स्कायरूटस्य प्रथमस्य कक्षीय–रॉकेटस्य ‘विक्रम–I’ नामकस्य अपि प्रक्षेपणं करिष्यन्ति, यस्य उपग्रहं कक्षायां स्थापयितुं शक्तिः विद्यते।

प्रधानमन्त्री–कार्यालयस्य अनुसारं, अस्मिन् अत्याधुनिके केन्द्रे बहुषु प्रक्षेपण–वाहनेषु डिजाइनिङ, विकासनम्, एकीकरणम्, परीक्षणञ्च कर्तुं प्रायः द्वि–लक्ष–वर्ग–फूट्–परिमितं कार्य–स्थलं भविष्यति, तथा च प्रतिमासं एकस्य कक्षीय–रॉकेटस्य निर्माण–क्षमता अपि भविष्यति। स्कायरूट भारतस्य प्रमुखा निजी–अन्तरिक्षसंस्था अस्ति, यां पवनचन्दना भरतढाका च आरब्धवन्तौ। उभौ अपि भारतीयप्रौद्योगिकीसंस्थानस्य पूर्वछात्रौ, तथा इसरोसंस्थायाः पूर्ववैज्ञानिकौ आस्ताम्, ये अधुना उद्यमिनौ अभवन्। नवम्बर 2022 तमेषु स्कायरूट् स्वस्य उप–कक्षीय–रॉकेटं ‘विक्रम–एस्’ नामकं प्रक्षिप्य अन्तरिक्षे रॉकेट् प्रक्षेपणं कर्तुं प्रथमं भारतीयं निजी–संस्थां बभूव। निजी–अन्तरिक्षकम्पनिनां शीघ्रविकासः गतवर्षेषु सर्वकारेण कृतानां महतां परिष्काराणां सफलतायाः प्रमाणं भूत्वा, विश्वसनीयस्य तथा सक्षमस्य अन्तरराष्ट्रिय–अन्तरिक्षशक्तेः रूपेण भारतस्य नेतृत्वं दृढं कृतम्।

-----------

हिन्दुस्थान समाचार / अंशु गुप्ता