प्रधानमन्त्री बुधवासरे सेफ्रान–एयरक्राफ्ट–इञ्जन–सर्विसेज–इण्डिया–सुविधायाः करिष्यन्ति उद्घाटनम्
नवदेहली, 25 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी बुधवासरे विडियो–सम्मेलनमार्गेण ह्यदरबादस्य राजीवगान्धी–अन्ताराष्ट्रिय–विमानपत्तने जीएमआर–विमानान्तरिक–औद्योगिक–उद्यान–एसईजेड् स्थितस्य ‘सेफ्रान् एअरक्राफ्ट् इञ्जिन् सर्विसेस् इण्डिया’ (एसए
प्रधानमंत्री नरेन्द्र मोदी बुधवार को तमिलनाडु के कोयंबटूर में दक्षिण भारत प्राकृतिक कृषि शिखर सम्मेलन 2025 को संबोधित करते हुए


नवदेहली, 25 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी बुधवासरे विडियो–सम्मेलनमार्गेण ह्यदरबादस्य राजीवगान्धी–अन्ताराष्ट्रिय–विमानपत्तने जीएमआर–विमानान्तरिक–औद्योगिक–उद्यान–एसईजेड् स्थितस्य ‘सेफ्रान् एअरक्राफ्ट् इञ्जिन् सर्विसेस् इण्डिया’ (एसएईएसआई) इति सुविधा–केन्द्रस्य उद्घाटनं करिष्यन्ति।

प्रधानमन्त्री–कार्यालयस्य अनुसारम्, सेफ्रान्–नामकस्य एतत् समर्पितम् अनुरक्षण–मरेमत्तन–अभ्युपगमन (एमआरओ) केन्द्रं एलईएपी–इञ्जिनानां कृते विकसितम् अस्ति, ये इञ्जिनाः एयरबस् A320NEO तथा बोइङ् 737 MAX विमानान् शक्तिं प्रयच्छन्ति। प्रथमवारं भवति यत् कश्चन वैश्विकः इञ्जिन–मूल–उपकरण–निर्माता (ओईएम्) भारतदेशे एमआरओ–संक्रियाणां संस्थापनां कृतवान्। एतत् केन्द्रं विश्वस्य आतिशायिकेषु विमान–इञ्जिन–एमआरओ–प्रतिष्ठानानां मध्ये गण्यमानं भविष्यति। प्रायः 1,300 कोटि–रूप्यकाणां प्रारम्भिक–निवेशेन विकसितम् एतत् अतीव–आधुनिकम् केन्द्रं 45,000 वर्ग–मीटर् क्षेत्रे विस्तारितम् अस्ति। पूर्ण–क्षमां प्राप्ते सति 2035 तमे वर्षे प्रतिवर्षम् प्रायः 300 एलईएपी–इञ्जिनानां सेवां कर्तुं सक्षमं भविष्यति तथा अत्र सहस्रात् अधिकान् भारतीय–प्राविधिकान् अभियन्तॄँश्च नियोजयिष्यति। सुविधायां उन्नत–उपकरणैः विश्वस्तरस्य इञ्जिन–अभ्युपगमनसेवाः प्रदास्यन्ते।

एषा एमआरओ–सुविधा विमानन–क्षेत्रे आत्मनिर्भरता–दिशि महद् पञ्चं इति मन्यते। स्वदेशी–एमआरओ–क्षमतानां विकासेन विदेशमुद्राव्ययः न्यूनः भविष्यति, उच्चकौशलयुक्तरोजगार–अवसराः वर्धिष्यन्ते, आपूर्तिशृङ्खला दृढा भविष्यति तथा भारतं वैश्विक–विमान–केन्द्ररूपेण स्थापितुं साहाय्यं करिष्यति। सर्वकारः विमानन–क्षेत्रस्य शीघ्रं वर्धमान–आवश्यकताः दृष्ट्वा सुदृढं एमआरओ–परितन्त्रं निर्मितुं कार्यं करोति। वर्ष 2024 तस्य जीएसटी–परिष्काराः, एमआरओ–मार्गदर्शिकाः 2021 तथा राष्ट्रियनागरिक–उड्डयननीतिः 2016—एतेषां नीतिगत–उपक्रमाणां कृते एमआरओ–सेवाप्रदातॄणां कर–संरचनायाः तर्कसंगतीकरणे तथा रॉयल्टी–सम्बद्धभारकर्षणे अत्यन्तं महत्त्वपूर्णं योगदानम् अस्ति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता