सिख गुरुणां परंपरा अस्माकं संस्कृतिः मूलभावनायाः आधारः - प्रधानमंत्री
नव दिल्ली, 25 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्र मोदी मङ्गलवासरे श्रीगुरुतेगबहादुरस्य ३५०तमे हुतात्म-दिवसस्य अवसरे कुरुक्षेत्रे आयोजिते विशेष-कार्यक्रमे सहभागी अभवत्। प्रधानमन्त्री अवदत् यत् अस्माकं गुरुपरम्परा राष्ट्रस्य चरित्रस्य, संस्कृ
कार्यक्रम को संबोधित करते प्रधानमंत्री


नव दिल्ली, 25 नवंबरमासः (हि.स.)।

प्रधानमन्त्री नरेन्द्र मोदी मङ्गलवासरे श्रीगुरुतेगबहादुरस्य ३५०तमे हुतात्म-दिवसस्य अवसरे कुरुक्षेत्रे आयोजिते विशेष-कार्यक्रमे सहभागी अभवत्। प्रधानमन्त्री अवदत् यत् अस्माकं गुरुपरम्परा राष्ट्रस्य चरित्रस्य, संस्कृतेः, मूलभावनायाश्च आधारभूता अस्ति। गुरुतेगबहादुर-साहिबस्य स्मृतिः अस्मान् शिक्षयति यत् भारतस्य संस्कृति: कियत् व्यापकाऽउदाराऽमानवताकेन्द्रिता च आसीत्। तेन ‘सरबत दा भला’ इति मन्त्रः स्वजीवनेन एव सिद्धः कृतः।

प्रधानमन्त्रिणा नवमे गुरौ श्रीगुरुतेगबहादुरे हुतात्म-दिवसे कुरुक्षेत्रे आयोजिते अस्मिन् कार्यक्रमे एकः विशेषः मुद्राचिह्नः स्मारक-डाक-टिकटं च विमोचितम्। अवन्तव्यं यत् अस्य शहीदि-दिवसस्य वर्षपर्यन्तं स्मरणोत्सवम् भारत-सरकारा आचरेत् इति।

प्रधानमन्त्री अवदत् यत्सिख-गुरुभिः अस्मान् शिक्षितम् यत् न भेतव्यं, न च कस्यचित् भयम् जननीयम्, किन्तु निर्भयेन जीवनस्य सर्वाः चुनौतयः प्रतिपद्यन्तव्या:। ऑपरेशन् सिन्धूर अस्य उदाहरणं भवति। अद्यतनं भारतं न बिभेति, न तिष्ठति, न झुकति, अपितु धैर्येण स्पष्टतया च अग्रे गच्छति।

प्रधानमन्त्रिणा यूनः नशाप्रवृत्तेः प्रति सावधानाः कृताः, च तेनोक्तं यद् गुरुतेगबहादुरस्य शिक्षाः अस्मभ्यं प्रेरणां समाधानं च ददाति। युवानः समाजः परिवारः च मिलित्वा अस्मिन् योजनेन संघर्षं कर्तव्यः।

स्वस्य संबोधने प्रधानमन्त्रिणा मुग़लानां अत्याचारं तेषां विरुद्धं सिखपरम्परायाः संघर्षं च अवलोकितम्। अवदत् यद् इतिहासे गुरुतेगबहादुरसमाः महापुरुषा विरलाः। तेषां जीवनम्, त्यागः, चरित्रम् इत्येतत् अस्माकं महान् प्रेरणास्रोतः। यदा मुगल-आक्रान्तारः कश्मीर-हिन्दूनां बलात् धर्मान्तरणं कुर्वन्तः आसन्, तदा गुरुसाहिबेन अवहिता:—यदि श्रीगुरुतेगबहादुर इस्लामम् स्वीकरोति, तर्हि वयं सर्वेऽपि इस्लामम् स्वीकरिष्यामः—इति स्पष्टं वदन्तु।

प्रधानमन्त्री पुनरुक्तवान् यद् एतेषु वाक्येषु गुरुतेगबहादुरस्य निःशङ्कत्वस्य पराकाष्ठा दृष्टा। मुगल-शासकैः प्रलोभनानि दत्तानि, किन्तु गुरुसाहिबः न चञ्चलः, न सिद्धान्तान् व्यतिचक्राम। तं द्रवयितुं तस्य त्रयः सहचरी—भाई दयालाजी, भाई सतीदासजी, भाई मतिदासजी—निर्दयतया हताः, तथापि गुरुसाहिबः अचलः। धर्मस्य रक्षणार्थम् अन्ते स्वशीर्षं समर्पितवान्।

प्रधानमन्त्री अस्मिन् समये सिखपरम्परायाः संरक्षणाय तस्य सरकाराया: प्रयत्नेभ्यः अपि उल्लेखम् अकरोत्। अवदत्—मुगलानां कृरता वीरसाहेबजादयोः प्रति अतिक्रान्ता आसीत्, तौ भित्तौ निवेशितौ, तथापि न कर्तव्य-पथात् नापि धर्मात् विचलितौ। एतेषां आदर्शानां सम्मानाय वीरबालदिवस प्रतिवर्षं २६ डिसेम्बरे आचर्यते।

अवन्तव्यं यत् “गुरुपरम्परा अस्माकं राष्ट्रस्य चरित्रस्य, संस्कृतेः, मूलभावनायाश्च आधारः। गत ११ वर्षेषु अस्माकं सरकारया एताः पावन-पद्धतयः सिख-परम्परायाः उत्सवाश्च राष्ट्रीय-स्तरे प्रतिष्ठिताः।”

प्रधानमन्त्री अवदत्यत् सर्वकारः गुरूणां सर्वाणि तीर्थानि आधुनिकरूपेण सम्बध्यते। अस्मिन् कतिपयाः परियोजनाः—कर्तारपुर-कोरिडोरः, हेमकुण्ड-रज्जुमार्गः परियोजनं च, आनन्दपुरसाहिबे विरासत्-ए-खालसा-संग्रहालयः। एतानि सर्वाणि कार्याणि गुरुजनानां गौरवमय-परम्परां प्रति श्रद्धां दत्त्वा कृतानि।

अन्ते प्रधानमन्त्रिणा तस्य मन्त्रिसभा-सहकर्मिणः हरदीपसिंहपुरेः ‘जोड़ा साहिब’ इति पावन-वस्त्रस्य पटणासाहिबं प्रति संवर्धनेन उपन्यसे स्म। अवदत्—“एतेषां पवित्र-जोड़ा-साहिब् पुरतः मम शिरसानतिस्य अवसरः प्राप्तः। अयं गुरूणां विशेषः अनुग्रहः यत् एतादृशे सेवायां पवित्रनिक्षेपे च मां सहभागी कृतवन्तः।”

---------------

हिन्दुस्थान समाचार