Enter your Email Address to subscribe to our newsletters

नवदेहली, 25 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य उत्तरप्रदेशस्य अयोध्याम्, हरियाणायाः कुरुक्षेत्रम् च प्रवासे भविष्यति। अयोध्यायां श्रीराम-जन्मभूमि-मन्दिर-निर्माणस्य पूर्णतायाः अवसरस्य निमित्तं आयोजिते ध्वजारोहण-कार्यक्रमे ते सहभागी भविष्यन्ति। कुरुक्षेत्रे तु गीता-महोत्सवे तथा श्रीगुरुतेगबहादुरस्य ३५०तम-शहीदी-दिवस-उत्सवे अपि भागं ग्रहिष्यन्ति। एतेषां नियोजित-आयोजनानां विषये प्रधानमन्त्री-कार्यालयेन (पीएमओ) पूर्वसन्ध्यायां सूचना प्रदत्ता। भारतीयजनतापक्षेन अपि अधिकृत-एक्स-हाण्डले प्रधानमन्तुः अयोध्या-कार्यक्रमस्य संक्षिप्तं दृश्यक- विवरणं प्रकाशितम्।
प्रधानमन्त्रीणां प्रवासयोः पूर्वसन्ध्यायां एक्स- माध्यमेन द्वे पोस्ट् प्रकाशिते। अयोध्या-यात्रा-सम्बन्धेन सः ४ नवम्बर-रात्रौ लिखितवान्— “प्रभुः श्रीरामः भारतवर्षस्य आत्मा, चेतना, गौरव-आधारश्च। मम भाग्यमिदं यत् श्वः २५ नवम्बरः प्रातः दशवादने अयोध्यायाḥ दिव्य-भव्य-श्रीराम-जन्मभूमि-मन्दिर-परिसरे दर्शन-पूजनस्य अवसरः लभ्यते। ततः परं द्वादशवादने श्रीरामललस्य पवित्र-मन्दिर-शिखरे केसरिय-ध्वजस्य आरोहणस्य ऐतिहासिक-क्षणस्य साक्षी भविष्यामि। अयं ध्वजः भगवान् श्रीरामस्य तेजः, शौर्यम्, आदर्शांश्च प्रतिपादयति; अस्माकं आस्था-अध्यात्म-सांस्कृतिक-विरासतायाश्च प्रतीकः अस्ति। जय श्रीरामः।”
कुरुक्षेत्र-प्रवासस्य विषये अपि प्रधानमन्त्रिणा लिखितम्—
“हरियाणायाः पुण्यभूमौ कुरुक्षेत्रे श्वः सायाह्ने बहवः कार्यक्रमाः भविष्यन्ति। चतुर्वादने भगवान् श्रीकृष्णस्य पवित्र-शङ्खस्य सम्मानाय निर्मितस्य नूतनस्य ‘पाञ्चजन्यस्य’ लोकार्पणं करिष्यामि। ततः 'महाभारत-अनुभव-केन्द्रं' द्रक्ष्यामि। चतुर्वादनेऽर्धे श्रीगुरुतेगबहादुरजी-शहीदी-दिवस-विशेष-कार्यक्रमे सहभागी भविष्यामि, यत्र विशेष-सिक्कम्, स्मारक-डाक-टिकटञ्च जारी करिष्यते। ततः पवित्रे ब्रह्म-सरोवरे पूजाऽर्चनस्यऽपि अवसरः भविष्यति।”
अयोध्या-कार्यक्रमः — पीएमओ-प्रदत्तं विवरणम्
प्रधानमन्त्री प्रातः अयोध्यां प्राप्स्यन्ति। तत्र उत्तरप्रदेश-राज्यपालः आनन्दीबेन-पटेल, मुख्यमन्त्री योगी-आदित्यनाथः च स्वागतं करिष्यति।
दशवादने प्रधानमन्त्रिणः सप्तमन्दिर-दर्शनम्, ततः शेषावतार-मन्दिर-दर्शनम्,
एकादशवादने माता-अन्नपूर्णा-मन्दिर-दर्शनम्,
ततः राम-दारबार-गर्भगृह-दर्शन-पूजनम्, अनन्तरं रामलला-दर्शनम् भविष्यति।
द्वादशवादने श्रीराम-जन्मभूमि-मन्दिरस्य शिखरे ते भगवा-ध्वजस्य उत्तोलनम् करिष्यति। इदं मन्दिर-निर्माण-समाप्तेः प्रतीकं, सांस्कृतिक-उत्सवस्य राष्ट्रिय-एकतायाश्च नूतन-अध्यायप्रारम्भस्य च चिह्नम्। प्रधानमन्त्रिणा अनेन अवसर-विशेषे सभामपि सम्बोध्य भविष्यति।
एतत् ध्वजारोहणं मार्गशीर्ष-शुक्ल-पञ्चम्याḥ, श्रीराम-सीता-विवाह-पञ्चमी-अभिजित-मुहूर्ते,
सिख-नवम-गुरोः श्रीगुरुतेगबहादुरस्य शहीदी-दिवस-संयोगेन च,
अत्यन्तं पावनं भवति। अयोध्यायाम् १७ शताब्द्यां गुरुणा ४८ घण्टानां ध्यानं कृतमिति स्मारयन्, एषः दिवसः अत्यधिकं आध्यात्मिक-महत्त्वं वहति।
ध्वज-विशेषताः
श्रीराम-जन्मभूमि-तीर्थ-क्षेत्रस्य अनुसारम्—
ध्वजः त्रिकोण-आकारः (दक्षिणावर्तः)
ऊर्ध्वता १० फुट्, आयामः २० फुट्
तस्मिन् भास्करस्य छवि — राम-तेजः, शौर्यम् च
‘ॐ’-लिपि
कोविदार-वृक्षस्य चित्रम्
राम-राज्य-आदर्शान् प्रदर्शयन् गरिमा-एकता-सांस्कृतिक-निरन्तरता च संदेशं दत्तुम्। ध्वजः उत्तरभारतीयनागरवास्तुशिल्पे निर्मितशिखरे स्थापितः भविष्यति। यत् ८००-मीटर-गोमुखदक्षिण-भारतीय-वास्तु-परम्परायां विन्यस्तः अस्ति।
मुख्य-मन्दिर-प्राचीरायां—
वाल्मीकि-रामायण-आधारिताः ८७ नक्काश्यः,
परिक्रमावल्ल्यां भारतीय-संस्कृतेः ७९ कांस्य-कथाः
इत्येतानि सर्वं दर्शकानां सांस्कृतिक-ज्ञान-समृद्धये उपयुज्यन्ते।
कुरुक्षेत्र-कार्यक्रमः
सायं प्रधानमन्त्रिणः कुरुक्षेत्रम् आगमिष्यति।
साढ़े-चतुर्वादने सः गुरुतेगबहादुर-शहीदी-दिवस-विशेष-कार्यक्रमम् संबोध्य भविष्यन्ति।
तेन विशेष-नाडकस्मारक-डाक-टिकटस्य विमोचनं करिष्यते।
तत्पूर्वं चतुर्वादने ते नूतन-पाञ्चजन्य-उद्घाटनम् करिष्यन्ति,
अनन्तरं महाभारत-अनुभव-केन्द्र-दर्शनम्। सायं पञ्चवादनेऽर्धे
सः ब्रह्मसरोवरदर्शनपूजानुष्ठानम् करिष्यति — यत् गीता-उपदेशस्य पवित्रस्थलम् इति प्रसिद्धम्। अद्य कुरुक्षेत्रे अन्ताराष्ट्रिय-गीता-महोत्सवः च चलति, यः १५ नवम्बरादारभ्य ५ डिसेम्बरपर्यन्तं भविष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता