प्रधानमन्त्री नरेंद्रः मोदी अद्य अयोध्याम् तथा कुरुक्षेत्रम् गमिष्यति। सर्वप्रथम सः श्रीरामजन्मभूमिमन्दिरस्य शिखरे धर्मध्वजस्य उत्तोलनं करिष्यति
नवदेहली, 25 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य उत्तरप्रदेशस्य अयोध्याम्, हरियाणायाः कुरुक्षेत्रम् च प्रवासे भविष्यति। अयोध्यायां श्रीराम-जन्मभूमि-मन्दिर-निर्माणस्य पूर्णतायाः अवसरस्य निमित्तं आयोजिते ध्वजारोहण-कार्यक्रमे ते सहभागी
भारतीय जनता पार्टी (भाजपा) ने अपने आधिकारिक एक्स हैंडल में प्रधानमंत्री नरेन्द्र मोदी के आज के अयोध्या कार्यक्रम का संक्षिप्त सचित्र विवरण साझा किया है।


नवदेहली, 25 नवंबरमासः (हि.स.)। प्रधानमन्त्री नरेन्द्रः मोदी अद्य उत्तरप्रदेशस्य अयोध्याम्, हरियाणायाः कुरुक्षेत्रम् च प्रवासे भविष्यति। अयोध्यायां श्रीराम-जन्मभूमि-मन्दिर-निर्माणस्य पूर्णतायाः अवसरस्य निमित्तं आयोजिते ध्वजारोहण-कार्यक्रमे ते सहभागी भविष्यन्ति। कुरुक्षेत्रे तु गीता-महोत्सवे तथा श्रीगुरुतेगबहादुरस्य ३५०तम-शहीदी-दिवस-उत्सवे अपि भागं ग्रहिष्यन्ति। एतेषां नियोजित-आयोजनानां विषये प्रधानमन्त्री-कार्यालयेन (पीएमओ) पूर्वसन्ध्यायां सूचना प्रदत्ता। भारतीयजनतापक्षेन अपि अधिकृत-एक्स-हाण्डले प्रधानमन्तुः अयोध्या-कार्यक्रमस्य संक्षिप्तं दृश्यक- विवरणं प्रकाशितम्।

प्रधानमन्त्रीणां प्रवासयोः पूर्वसन्ध्यायां एक्स- माध्यमेन द्वे पोस्ट् प्रकाशिते। अयोध्या-यात्रा-सम्बन्धेन सः ४ नवम्बर-रात्रौ लिखितवान्— “प्रभुः श्रीरामः भारतवर्षस्य आत्मा, चेतना, गौरव-आधारश्च। मम भाग्यमिदं यत् श्वः २५ नवम्बरः प्रातः दशवादने अयोध्यायाḥ दिव्य-भव्य-श्रीराम-जन्मभूमि-मन्दिर-परिसरे दर्शन-पूजनस्य अवसरः लभ्यते। ततः परं द्वादशवादने श्रीरामललस्य पवित्र-मन्दिर-शिखरे केसरिय-ध्वजस्य आरोहणस्य ऐतिहासिक-क्षणस्य साक्षी भविष्यामि। अयं ध्वजः भगवान् श्रीरामस्य तेजः, शौर्यम्, आदर्शांश्च प्रतिपादयति; अस्माकं आस्था-अध्यात्म-सांस्कृतिक-विरासतायाश्च प्रतीकः अस्ति। जय श्रीरामः।”

कुरुक्षेत्र-प्रवासस्य विषये अपि प्रधानमन्त्रिणा लिखितम्—

“हरियाणायाः पुण्यभूमौ कुरुक्षेत्रे श्वः सायाह्ने बहवः कार्यक्रमाः भविष्यन्ति। चतुर्वादने भगवान् श्रीकृष्णस्य पवित्र-शङ्खस्य सम्मानाय निर्मितस्य नूतनस्य ‘पाञ्चजन्यस्य’ लोकार्पणं करिष्यामि। ततः 'महाभारत-अनुभव-केन्द्रं' द्रक्ष्यामि। चतुर्वादनेऽर्धे श्रीगुरुतेगबहादुरजी-शहीदी-दिवस-विशेष-कार्यक्रमे सहभागी भविष्यामि, यत्र विशेष-सिक्कम्, स्मारक-डाक-टिकटञ्च जारी करिष्यते। ततः पवित्रे ब्रह्म-सरोवरे पूजाऽर्चनस्यऽपि अवसरः भविष्यति।”

अयोध्या-कार्यक्रमः — पीएमओ-प्रदत्तं विवरणम्

प्रधानमन्त्री प्रातः अयोध्यां प्राप्स्यन्ति। तत्र उत्तरप्रदेश-राज्यपालः आनन्दीबेन-पटेल, मुख्यमन्त्री योगी-आदित्यनाथः च स्वागतं करिष्यति।

दशवादने प्रधानमन्त्रिणः सप्तमन्दिर-दर्शनम्, ततः शेषावतार-मन्दिर-दर्शनम्,

एकादशवादने माता-अन्नपूर्णा-मन्दिर-दर्शनम्,

ततः राम-दारबार-गर्भगृह-दर्शन-पूजनम्, अनन्तरं रामलला-दर्शनम् भविष्यति।

द्वादशवादने श्रीराम-जन्मभूमि-मन्दिरस्य शिखरे ते भगवा-ध्वजस्य उत्तोलनम् करिष्यति। इदं मन्दिर-निर्माण-समाप्तेः प्रतीकं, सांस्कृतिक-उत्सवस्य राष्ट्रिय-एकतायाश्च नूतन-अध्यायप्रारम्भस्य च चिह्नम्। प्रधानमन्त्रिणा अनेन अवसर-विशेषे सभामपि सम्बोध्य भविष्यति।

एतत् ध्वजारोहणं मार्गशीर्ष-शुक्ल-पञ्चम्याḥ, श्रीराम-सीता-विवाह-पञ्चमी-अभिजित-मुहूर्ते,

सिख-नवम-गुरोः श्रीगुरुतेगबहादुरस्य शहीदी-दिवस-संयोगेन च,

अत्यन्तं पावनं भवति। अयोध्यायाम् १७ शताब्द्यां गुरुणा ४८ घण्टानां ध्यानं कृतमिति स्मारयन्, एषः दिवसः अत्यधिकं आध्यात्मिक-महत्त्वं वहति।

ध्वज-विशेषताः

श्रीराम-जन्मभूमि-तीर्थ-क्षेत्रस्य अनुसारम्—

ध्वजः त्रिकोण-आकारः (दक्षिणावर्तः)

ऊर्ध्वता १० फुट्, आयामः २० फुट्

तस्मिन् भास्करस्य छवि — राम-तेजः, शौर्यम् च

‘ॐ’-लिपि

कोविदार-वृक्षस्य चित्रम्

राम-राज्य-आदर्शान् प्रदर्शयन् गरिमा-एकता-सांस्कृतिक-निरन्तरता च संदेशं दत्तुम्। ध्वजः उत्तरभारतीयनागरवास्तुशिल्पे निर्मितशिखरे स्थापितः भविष्यति। यत् ८००-मीटर-गोमुखदक्षिण-भारतीय-वास्तु-परम्परायां विन्यस्तः अस्ति।

मुख्य-मन्दिर-प्राचीरायां—

वाल्मीकि-रामायण-आधारिताः ८७ नक्काश्यः,

परिक्रमावल्ल्यां भारतीय-संस्कृतेः ७९ कांस्य-कथाः

इत्येतानि सर्वं दर्शकानां सांस्कृतिक-ज्ञान-समृद्धये उपयुज्यन्ते।

कुरुक्षेत्र-कार्यक्रमः

सायं प्रधानमन्त्रिणः कुरुक्षेत्रम् आगमिष्यति।

साढ़े-चतुर्वादने सः गुरुतेगबहादुर-शहीदी-दिवस-विशेष-कार्यक्रमम् संबोध्य भविष्यन्ति।

तेन विशेष-नाडकस्मारक-डाक-टिकटस्य विमोचनं करिष्यते।

तत्पूर्वं चतुर्वादने ते नूतन-पाञ्चजन्य-उद्घाटनम् करिष्यन्ति,

अनन्तरं महाभारत-अनुभव-केन्द्र-दर्शनम्। सायं पञ्चवादनेऽर्धे

सः ब्रह्मसरोवरदर्शनपूजानुष्ठानम् करिष्यति — यत् गीता-उपदेशस्य पवित्रस्थलम् इति प्रसिद्धम्। अद्य कुरुक्षेत्रे अन्ताराष्ट्रिय-गीता-महोत्सवः च चलति, यः १५ नवम्बरादारभ्य ५ डिसेम्बरपर्यन्तं भविष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता