Enter your Email Address to subscribe to our newsletters



अयोध्या, 25 नवम्बरमासः (हि.स.)। अयोध्यायाम् श्रीरामजन्मभूमिमन्दिरस्य शिखरे धर्मध्वजा आरोहिता जाता। वैदिकमन्त्रोच्चारैः सह एतत् ध्वजारोहणं अभिजीतमुहूर्ते संपन्नम्। एषः ऐतिहासिकः क्षणः सम्पूर्णां अयोध्यां भक्तिभावेन आविष्टां कृतवान्।
समारोहे विशिष्टाः अतिथयः, साधुसंताः, महंताः च सहस्रशः श्रद्धालवः उपस्थिता: आसन्। राममन्दिरध्वजारोहणसमारोहे अनुसूचितजाति-जनजाति-संताः, महंताः, अर्चकाः, कथावाचकाः, जातिबिरादरीमुख्याः, चौधरीः, वनवासिसंताश्च आमन्त्रिताः, येन सामाजिकसमरसतायाः संदेशः प्रदत्तः श्रीरामजन्मभूमितीर्थक्षेत्रन्यासेन सामाजिकसमरसतासम्बद्धकर्मसु सहयोगेन एतेषां जनानां सूची संकल्य तान् आमन्त्रितान् केवलं न कृत्वा, अपितु अयोध्यां आनयित्वा तत्र निवासाय व्यवस्था अपि कृतम्। न्यासस्य मन्तव्यम् एव आसीत् यत् भगवान् श्रीरामः सर्वेभ्यः सन्ति। राममन्दिरस्य आन्दोलनकाले नारा इव आसीत् – “रामेण उत्तर-दक्षिणः योजितः, भेदभावस्य बन्धनं च्छिन्नम्। समता-ममता उदगाता, रामात् सर्वेभ्यः नाता।” एषः नारा अद्य सिद्धः।मन्दिरपरिसरे महर्षि वाल्मीकि, माता शबरी, निषादराजस्य प्रतिमाः स्थापिता:। अतः श्रीरामजन्मभूमिः सामाजिकसमरसतायाः दिव्यभूमिं जातः। अयोध्यायाः भविष्यम् अपि युगानुयुगं समरसतायाः प्रवाहं प्रेषयिष्यति।राममन्दिरपरकोटे सप्तऋषिसमेतेषु मन्दिरेषु महर्षि वाल्मीकि, देवी अहिल्या, निषादराज गुहा, माता शबरी च मन्दिरे निर्मिताः। अतः श्रीरामजन्मभूमिः सामाजिकसमरसतायाः सामर्थ्यभूमिं जातः। प्रधानमन्त्री नरेन्द्र मोदी महर्षि वाल्मीकि मन्दिरे प्रथमं पुष्पार्चनं कृत्वा समरसतायाः संदेशं प्रदत्तवान्।
मन्दिरस्य भित्तिषु रामायणस्य दृश्याः उकेरिताः, ये सामाजिकसमरसतां पुष्टयन्ति। सरकारायाः आदेशेन अयोध्यायाम् निर्मितस्य विमानपत्तनस्य नाम महर्षि वाल्मीकि इत्युक्तम्। अयोध्यायाः चिकित्सालयस्य नाम श्रीरामचिकित्सालय, राजकीय-मेडिकल्-कॉलेजस्य नाम महाराज दशरथ इत्यस्ति। देशस्य अन्यत्र अयोध्यायां यादवमन्दिर, रैदासमन्दिर, निषादमन्दिर, प्रजापतिमन्दिर, बढ़ईमन्दिर, धोबीमन्दिर च विविधमन्दिराणि जातीयसमरसतायाः प्रतीकानि सन्ति।
समारोहे आमन्त्रितेषु विशेषतः सामाजिकरूपेण पिछडेभ्यः वंचितसमुदायानां जनाः न्योक्ताः। थारू, रैदास, पासी, खटिक, वाल्मीकि, कोरी, लोनिया, कश्यप, कहार, धनगर, निषाद, मल्लाह, तेली, नाई, धोबी, मोची, नट, मुसहर, धनकट, पत्थरकट, लोहार, बंजारा, सपेरा, बहेलिया, कंजड़, मदारी, कोल, भील, जोगी, गिहार, वनटांगिया, धरकार, सुपंच, सुदर्शन इत्यादीनां जातीनां प्रमुखाः व्यक्तयः आमन्त्रिताः। अस्मिन समारोहे यद्यपि देशस्य सर्वतः जनाः उपस्थिता: आसन्, तर्हि उत्तरप्रदेशात् अतिथयः सर्वाधिकाः आसन्।
विश्वहिंदू परिषदायाः सामाजिकसमरसतायाः प्रमुखः देवजीभाइ रावत् उक्तवान् यत् भगवान् श्रीरामस्य सम्पूर्णजीवनं समरसतायुक्तं। वनवासकाले रामः वनवासिनः आलिङ्गितवन्तः, निषादराजेन मित्रं कृतवान्, केवटेन गृहीतवन्तः, शबर्याः बेरं खादितवान्, जटायुः गिद्धराजं पितृसम्मानं दत्तवान्। राममन्दिरपरिसरः सामाजिकसमरसतायाः केन्द्रम् अस्ति। परिसरे सामाजिकसमरसतां पुष्टयन्ति अनेके स्थानानि सन्ति।
पूर्वमन्त्री रमापतिशास्त्री उक्तवान् यत् रामः जनजनस्य सन्ति। तं कस्यापि धर्म, सम्प्रदाय, जातिसीमायाम् निबद्धुं शक्यते। राममन्दिरस्य आन्दोलने सर्वसमाजजनाः भागं गृह्णीतवन्तः। अद्य ध्वजारोहणं प्रधानमन्त्री कृतवान्। शास्त्री उक्तवान् यत् विजयपरान्तं ध्वजारोहणं क्रियते।
---------------------
हिन्दुस्थान समाचार / अंशु गुप्ता