Enter your Email Address to subscribe to our newsletters

- आत्मनिर्भराय विकसिताय च भारताय अयाचत आशीर्वादम्
वाराणसी, 25 नवंबरमासः (हि.स.)।
मङ्गलवासरे सीताराम–पञ्चमी इति प्रभोः श्रीरामस्य विवाहस्य पुण्यावसरे अयोध्यायां श्रीराममन्दिरस्य मुख्यशिखरे भगवा धर्मध्वजारोहणेन काशीस्थे बाबा-विष्णोनाथ-नगरे सर्वत्र हर्षोल्लासस्य वातावरणं जातम्।
नमामि गङ्गे संस्थया महर्षि–योगी–वेदविज्ञान–विद्यापीठस्य वेदपाठी–बटुकैः सहितं पवित्रे सिद्धेश्वरी–परिसरे हवन्–पूजनं कृत्वा धर्मध्वजारोहणस्य उत्सवे हर्षं प्रकटितम्।
कोटिशः सनातनधर्मिणां आस्था, संघर्षः, कारसेवकानां बलिदानम्, न्यायस्य प्राप्तिः, सांस्कृतिकपुनर्जागरणस्य च गौरवगाथां लिखतः सम्पूर्णराममन्दिरे धर्मध्वजस्य आरोहणसमये सम्पूर्णभारतवर्षस्य आत्मनिर्भर–विकसित–भारतरूपेण भवितुं महादेवात् आशीर्वादः प्रार्थितः। ततः सिद्धेश्वरी–परिसरे सर्वे जनाः उत्साहपूर्वकं भगवान् श्रीरामस्य गुणगानम् अकुर्वन्।
नमामि गङ्गे–काशी–क्षेत्रस्य संयोजकः राजेशः शुक्लः अवदत् यद्अयोध्यायां प्रभोः श्रीरामस्य मन्दिरनिर्माणं सनातनी–संस्कृतेः पुनर्जागरणकथा, या प्रायः पञ्चदशकाधिकानि वर्षाणि राष्ट्रस्य राजनीति, समाजम्, जनभावनाः च गाढम् प्रभावितवती।
रामललस्य नूतने मन्दिरे प्रतिष्ठापनेन अयोध्यायां यत् दृश्यं निर्मितम्, तत् युगानां प्रतीक्षया सिद्धं स्वप्नम् इति वक्तुं शक्यते। तत्र प्राणप्रतिष्ठायाः भावुकाः क्षणाः अस्य तथ्यं सूचयन्ति यत् एतत् मन्दिरम् केवलम् ईटापाषाणयोः रचना न, अपि तु राष्ट्रस्य आत्मनि वसन्तस्य धर्मस्य पुनर्प्राणनमेव।
मुख्यशिखरे भगवाध्वजस्य आरोहणं केवलं मन्दिरस्य पूर्णतासंकेतः न, अपितु एषा घोषणैव—यत् सनातनधर्मपरम्पराः अद्यापि तावत् जीविताः यावत् रामायणकालः आसीत्।
अस्य आयोजनस्य निमित्तं महर्षि–योगी–वेदविज्ञान–विद्यापीठस्य वेदपाठी–छात्राः परमुत्साहेन सहभागित्वम् अकुर्वन्।।
-----------
हिन्दुस्थान समाचार