प्रधानमंत्री मोदी अयोध्या धाम्नि ध्वजारोहणतः पूर्वमकरोत् मार्गप्रयाणम्
-महर्षि वाल्मीकिनः प्रतिमायामकरोत् पुष्पांजलिः अयोध्या, 25 नवम्बरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी मंगलवारदिने राममन्दिरे ध्वजारोहणात् पूर्वं “जय श्रीराम” इत्यस्य गगनभेदी-निनादानां मध्ये अयोध्यायां रोड्-शो अकुर्वन्। कठोर-सुरक्षाव्यवस्थायाः
मंदिर परिसर में प्रधानमंत्री नरेन्द्र मोदी


प्रधानमंत्री नरेन्द्र मोदी का स्वागत करती राज्यपाल आनंदीबेन पटेल


रोड शो करते प्रधानमंत्री


-महर्षि वाल्मीकिनः प्रतिमायामकरोत् पुष्पांजलिः

अयोध्या, 25 नवम्बरमासः (हि.स.)।प्रधानमन्त्री नरेन्द्रमोदी मंगलवारदिने राममन्दिरे ध्वजारोहणात् पूर्वं “जय श्रीराम” इत्यस्य गगनभेदी-निनादानां मध्ये अयोध्यायां रोड्-शो अकुर्वन्। कठोर-सुरक्षाव्यवस्थायाः बावजूद् अपि रामपथे प्रधानमन्त्रिणः स्वागतार्थं रामभक्तानां विशालः जनसागरः उमीयमानः आसीत्।

महर्षिवाल्मीकि-अन्ताराष्ट्रिय-विमानपत्तनम् आगते प्रधानमन्त्रिणि राज्यपाल-आनन्दीबेनपटेल्, मुख्यमन्त्री योगीआदित्यनाथश्च तान् सत्कारम् अकुर्वन्। तस्मात् प्रधानमन्त्री उदग्रविमानेन सकेतमहाविद्यालयम् आगच्छन्। तत्र आगमने शङ्खनादः कृतः, बटुकैः स्वस्तिवाचनं कृत्वा स्वागतं च सम्पन्नम्।

अनन्तरं सकेतमहाविद्यालयात् राममन्दिरपरिसरपर्यन्तं रामपथे प्रधानमन्त्रिणा रोड्-शो कृतः। मार्गे प्रधानमन्त्रिणः वाहनमालायां स्कूली-शिशवः, महिलाः, स्थानीयजनाश्च स्थानस्थान्तरं पुष्पवर्षां अकुर्वन्। मार्गे सप्तसु स्थानेषु निर्मितेषु सांस्कृतिक-मञ्चेषु कलाकारैः रामायण-आधारितं नृत्यं, संगीतं, लोककलानां च प्रस्तुतिर्निवेदिता। ततः प्रधानमन्त्रि आद्यगुरोः शङ्कराचार्यद्वारेण रामजन्मभूमि-तीर्थक्षेत्रे प्रविष्टवन्तः।

सप्तमन्दिरे पूजा-अर्चना

राममन्दिरस्य गर्भगृहे प्रधानमन्त्रिणा नरेन्द्रमोदिना रामललस्य दर्शनं कृत्वा पूजा-अर्चना कृता। ततः मन्दिरस्य परिखायां स्थितेषु सप्तमन्दिरेषु विराजमानानां देवतानां दर्शनं पूजनं च कृतम्। अस्मिन् काले प्रधानमन्त्रिणा महर्षिवाल्मीकि, महर्षिवशिष्ठ, महर्षिविश्वामित्र, महर्ष्यगस्त्य, देवी-अहिल्या, निषादराज-गुहः, मातृ-शबरी च—एतेषां प्रतिमासु पुष्पार्चनं कृतम्।

जन-भावनायाः एवं आंदोलनस्य पूर्णता

विश्वहिन्दुपरिषदो राष्ट्रियप्रवक्ता अम्बरीषः अवदत् यत् संकल्पात् सिद्धेः पर्यन्तं राममन्दिर-आन्दोलनस्य गौरवपूर्णा यात्रा सम्पूर्णा जाता। अस्माकं पूर्वजानां, हुतात्मा-कारसेवकानां च बलिदानस्य सुफलं पूर्णताम् आगतम्।

दीर्घकालं राममन्दिर-आन्दोलनस्य सहचरी शरदशर्मा अवदत् यत् “मर्यादापुरुषोत्तम-रामस्य ‘सामाजिक-समरसता’ इति संदेशं स्मरन्तः देशस्य विभिन्न-समुदायभ्यः प्रतिनिधयः कार्यक्रमे आमन्त्रिताः। अद्य अयोध्यायाः जनः प्रहृष्टः वर्तते। ध्वजारोहणेन सह पञ्चशतवर्ष-समाप्तिः सिद्धिर्भविष्यति। राममन्दिरं सामाजिक-समरसतायाः केन्द्रं भविष्यति। एषः कार्यक्रमः सर्वान् जनान् एकत्र संयोजयति।”

------------

हिन्दुस्थान समाचार