Enter your Email Address to subscribe to our newsletters

कोलकाता, 25 नवम्बरमासः (हि.स.)।
पश्चिमबङ्गराज्ये प्रचलितायां विशेष-गहन-पुनरीक्षण-प्रक्रियायां (SIR) अनन्तरम् निर्वाचनायोगेन अनुमान्यते यत् राज्यस्य मतदाता-पट्टिकातः दशलक्षाधिकानि नामानि अपसारितानि भविष्यन्ति। एतत् अनुमानं द्विस्तरीय-अधिकाऱिभिः संकलितानां तथा BLO-ऐप् मध्ये उपलोड्-कृतानां प्रपत्राणां प्रारम्भिक-मूल्यांकनस्य आधारे कृतम्।
मुख्य-निर्वाचन-अधिकाऱ्याः कार्यालयस्य सूत्रैः निवेदितं यत् ये नामानि अपसारितव्यानि, तेषु मृतमतदाता, द्विरुक्त-प्रविष्टयः, अन्येषु राज्येषु स्थायिरूपेण स्थानान्तरिताः मतदाता, तथा लुप्ताः वा अनुपलब्धाः मतदाराः अन्तर्भविष्यन्ति। सूत्राणां मतम् यत् मृतमतदातृ-श्रेण्यां सर्वाधिकानि—प्रायेण षट् लक्षाणि पञ्चाशत् सहस्राणि—नामानि निष्कासितानि भविष्यन्ति।
सूत्रैः अपि उक्तं यत् प्रपत्रसङ्ग्रहण-प्रक्रिया तथा BLO-ऐप् मध्ये तेषां उपलोडनं अद्यापि प्रवर्तमानम् अस्ति; अतः सटीकः आंकः आयोगेन मसौदा-मतदाता-पट्टिका प्रकाशने पश्चात् एव निश्चितः भविष्यति। मसौदा-पट्टिका नव-दिसम्बर-दिने प्रकाशितव्याः।
मुख्य-निर्वाचन-अधिकारी मनोजकुमार-अग्रवालः सोमवासरे तान् मतदारान् प्रति अपीलां कृतवान्, ये अद्यापि स्वप्रपत्राणि न समर्पितवन्तः। सः उक्तवान्—प्रपत्र-समर्पणस्य अन्तिम-तिथि चतुर्थ-दिसम्बरः, सा च कदापि न विस्तार्यते। ये मतदाता निर्दिष्ट-तिथेः पूर्वं प्रपत्राणि न दास्यन्ति, तेषां नामानि स्वयमेव मतदाता-पट्टिकातः विलोपितानि भविष्यन्ति।
एतस्मिन् मध्ये विशेष-गहन-पुनरीक्षण-प्रक्रियायां राज्ये त्रयाणां BLO-कर्मचारिणां निधन-सम्बद्धाः अहवालाः प्राप्ताः इति विषये प्रतिक्रियां दत्तवान् अग्रवालः। सः अवदत्—सम्बद्ध-जिलाधिकारिणः, ये जिला-निर्वाचन-अधिकाऱ्यः अपि सन्ति, विस्तृतं प्रतिवेदनम् आयोगं प्रति प्रेषितवन्तः। अग्रवालः उक्तवान् यत् BLO-कर्मचारी एतस्य पुनरीक्षण-अभियानस्य वास्तविक-नायकाः सन्ति, तेषां भूमिका अत्यन्तं प्रशंसनीयम् अस्ति।
------
हिन्दुस्थान समाचार