Enter your Email Address to subscribe to our newsletters

वाराणसी, 25 नवम्बरमासः (हि. स.)।वाराणस्यां उमरहा-प्रदेशे स्थिते प्रसिद्धे स्वर्वेद-मन्दिर-धामनि द्विदिवसीयः अध्यात्म-महोत्सवः तथा विहङ्गमयोगस्य द्विशततमः (१०२) वार्षिकोत्सवः आरब्धः।
स्वर्वेद-मन्दिर-धामे प्रथमे दिवसे मङ्गलवासरे प्रभाते एव पञ्चविंशतिसहस्र-कुण्डीयः स्वर्वेद-ज्ञान-महायज्ञः आरब्धः, यस्मिन् बहवः जनाः भक्तिपूर्वकं सहभागित्वं कृतवन्तः।
स्वर्वेद-मन्दिर-धाम प्राप्ताः श्रद्धालवः अवदन् यत् ते स्वर्वेद-ज्ञान-महायज्ञे स्वपरिवारैः सह सहभागित्वं कृतवन्तः। ते यज्ञे आहुतयः दत्तवन्तः, निष्पद्यमानधूमेन च तनुर्मनसी पावने कृतवन्तः।
तेषां वसतौ अपि बहवः परिवाराः यज्ञाय आहुतिदानाय आगताः आसन्। ते अवदन् यत् श्वः अपि ते स्व-स्व-बान्धवैः सह अध्यात्म-महोत्सवम् पुनर् आगमिष्यन्ति, पुण्यप्रसादं च प्राप्त्वा यास्यन्ति।
---
--------------
हिन्दुस्थान समाचार