Enter your Email Address to subscribe to our newsletters

नव दिल्ली, 25 नवंबरमासः (हि.स.)।
भारतीयजनतापक्षस्य राष्ट्रियमहामन्त्री तरुणचुग् मङ्गलवासरे श्रीगुरुतेगबहादुरस्य ३५०तम-शहीदि-दिवसस्य अवसरम् अवलम्ब्य राष्ट्रस्य शान्त्यै, एकतायै, प्रगतये च अरदाम् अकार्षीत्। प्रधानमंत्री नरेन्द्रमोदिनः नेतृत्वे राष्ट्रस्य निरन्तरं सुखसमृद्धिः, कल्याणं, चिरस्थायि-शुभकामनाः च कृताः।
चुग् महोदयः स्वब्याने अवदत् यत् श्रीगुरुतेगबहादुरेण बलात् धर्मपरिवर्तनस्य, अत्याचारस्य, तानाशाह्याः च सम्मुखे झुकितुं नाङ्गीकृतम्, किन्तु मानवतायाः रक्षणार्थं स्वकीयं शीर्षं एव समर्पितम्। धर्मः, मानवाधिकाराः च कस्यचित् राज्यस्य कृपा न, अपितु प्रतिपुरुषस्य जन्मसिद्ध-अधिकारः; गुरुसाहिबस्य शहादतम् अस्य सत्यस्य शाश्वतघोषणा भवति।
चुग् अवदत् मोदीसर्वकारो गुरु-साहिबानां निक्षेपं सम्मानयितुं, सिख-समुदायस्य गौरवम् अन्ताराष्ट्रिय-मञ्चे प्रतिष्ठातुं च ऐतिहासिकानि निर्णायकानि च चरणानि स्वीकुर्वन्ति। पवित्र-स्थलानां संरक्षणे, श्रद्धालूनां सुविधावृद्धौ, सिख-समुदायस्य हितार्थं च स्वीकृतानि निर्णयाः दशाब्दीनि यावत् प्रचलितां उपेक्षा-राजनीतिम् अन्तयन्ति
।
-----------
हिन्दुस्थान समाचार