मोदिसर्वकारे सिखनिक्षेपाय अवर्तत सम्माननम् : चुगः
नव दिल्ली, 25 नवंबरमासः (हि.स.)। भारतीयजनतापक्षस्य राष्ट्रियमहामन्त्री तरुणचुग् मङ्गलवासरे श्रीगुरुतेगबहादुरस्य ३५०तम-शहीदि-दिवसस्य अवसरम् अवलम्ब्य राष्ट्रस्य शान्त्यै, एकतायै, प्रगतये च अरदाम् अकार्षीत्। प्रधानमंत्री नरेन्द्रमोदिनः नेतृत्वे राष्
गुरु तेग बहादुर जी के 350वें शहीदी दिवस पर भाजपा के महासचिव तरुण चुग


नव दिल्ली, 25 नवंबरमासः (हि.स.)।

भारतीयजनतापक्षस्य राष्ट्रियमहामन्त्री तरुणचुग् मङ्गलवासरे श्रीगुरुतेगबहादुरस्य ३५०तम-शहीदि-दिवसस्य अवसरम् अवलम्ब्य राष्ट्रस्य शान्त्यै, एकतायै, प्रगतये च अरदाम् अकार्षीत्। प्रधानमंत्री नरेन्द्रमोदिनः नेतृत्वे राष्ट्रस्य निरन्तरं सुखसमृद्धिः, कल्याणं, चिरस्थायि-शुभकामनाः च कृताः।

चुग् महोदयः स्वब्याने अवदत् यत् श्रीगुरुतेगबहादुरेण बलात् धर्मपरिवर्तनस्य, अत्याचारस्य, तानाशाह्याः च सम्मुखे झुकितुं नाङ्गीकृतम्, किन्तु मानवतायाः रक्षणार्थं स्वकीयं शीर्षं एव समर्पितम्। धर्मः, मानवाधिकाराः च कस्यचित् राज्यस्य कृपा न, अपितु प्रतिपुरुषस्य जन्मसिद्ध-अधिकारः; गुरुसाहिबस्य शहादतम् अस्य सत्यस्य शाश्वतघोषणा भवति।

चुग् अवदत् मोदीसर्वकारो गुरु-साहिबानां निक्षेपं सम्मानयितुं, सिख-समुदायस्य गौरवम् अन्ताराष्ट्रिय-मञ्चे प्रतिष्ठातुं च ऐतिहासिकानि निर्णायकानि च चरणानि स्वीकुर्वन्ति। पवित्र-स्थलानां संरक्षणे, श्रद्धालूनां सुविधावृद्धौ, सिख-समुदायस्य हितार्थं च स्वीकृतानि निर्णयाः दशाब्दीनि यावत् प्रचलितां उपेक्षा-राजनीतिम् अन्तयन्ति

-----------

हिन्दुस्थान समाचार