Enter your Email Address to subscribe to our newsletters

नवदेहली, 25 नवम्बरमासः (हि.स.)। केन्द्रीयसर्वकारः २६ नवम्बर् इति संविधानदिवसे अत्र संविधानसदनस्य केन्द्रप्रकोष्ठे राष्ट्रीयं समारोहम् आयोजितुं नियोजयति। प्रातः ११ वादने आरभ्येऽस्मिन् कार्यक्रमे संवैधानिकमूल्यानि तथा लोकतान्त्रिकपरम्पराः देशे विदेशे च प्रेषयितुं विविधानि उपक्रमाः भविष्यन्ति। अस्मिन् समारोहि ग्रामपञ्चायततः आरभ्य संसद्पर्यन्तं विस्तीर्णा जन-सहभागिता सुनिश्चितीकरणं करिष्यते।
संसदीयकार्यमन्त्रालयस्य वक्तव्यानुसारम्, समारोहस्य अध्यक्षता राष्ट्रपतिः द्रौपदीमुर्मु करिष्यति। उपराष्ट्रपतिः, प्रधानमन्त्री, लोकसभाध्यक्षः, केन्द्रीयमन्त्रिणः, संसद्द्वयसदस्याः च कार्यक्रमे उपस्थिताः भविष्यन्ति। कार्यक्रमस्य आरम्भे लोकसभाध्यक्षस्य तथा उपराष्ट्रपतिनः संबोधनं भविष्यति, अनन्तरं राष्ट्रपतिः मुर्मु स्वम् उद्बोधनम् दास्यति।
समारोहे संविधानदिवसस्य उपलक्ष्ये विधायीविभागेन निर्मिताः संविधानस्य नव भाषासु अङ्कीयरूपान्तरा मलयालम्, मराठी, नेपाळी, पञ्जाबी, बोडो, कश्मीरी, तेलुगु, ओडिया, असमिया च—लोकार्पिताः भविष्यन्ति। संस्कृतिमन्त्रालयेन निर्मिता स्मरणिका “भारतस्य संविधानात् कला च कैलीग्राफी” (हिन्दी-संस्करणम्) अपि प्रकाशितं भविष्यति। कार्यक्रमे राष्ट्रपतिनेत्रृत्वे प्रस्तावनाया: सामूहिकवाचनम् अपि भविष्यति।
देशभरि सर्वे मन्त्रालयानि, विभागाः, राज्यसर्वकारः, केन्द्रशासितप्रदेशसर्वकाराः, स्थानीयनिकायाश्च संविधानदिवसस्य अवसरे विविधानि कार्यक्रमाणि आयोजितुं प्रवृत्ताः भविष्यन्ते। तदन्यत् “अस्माकं संविधानम् अस्माकं स्वाभिमानः” इति विषये राष्ट्रीयान्तर्जालप्रतियोगिता, ब्लॉग्-निबन्धस्पर्धाः, सम्मेलनाः, सभाः, वादविवादाः, प्रदर्शनीयाः, सांस्कृतिककार्यक्रमाः, फलकचित्रणम्, चित्रकला, रंगोली-प्रतियोगिताश्च आयोजिताः भविष्यन्ते।
-----------
हिन्दुस्थान समाचार / अंशु गुप्ता