सोनपुर मेलायां वॉलीबॉलक्रीडा अद्यारभ्य शुभारप्स्यते
सारणः, 25 नवंबरमासः (हि.स.)। ऐतिहासिकं विश्वप्रसिद्धं च सोनपुरमेले सारण-जनपद-प्रशासनम् वॉलीबॉल्-प्रतियोगितायाः आयोजनं करिष्यति। क्रीडाप्रेमिणां कृते एषः उत्कृष्टः अवसरः यत्र ते उत्कृष्टं कौशलं रोमांचकं स्पर्धाचातुर्यं च द्रष्टुं शक्नुवन्ति। २५–२६
वॉलीबॉल टूर्नामेंट


सारणः, 25 नवंबरमासः (हि.स.)।

ऐतिहासिकं विश्वप्रसिद्धं च सोनपुरमेले सारण-जनपद-प्रशासनम् वॉलीबॉल्-प्रतियोगितायाः आयोजनं करिष्यति। क्रीडाप्रेमिणां कृते एषः उत्कृष्टः अवसरः यत्र ते उत्कृष्टं कौशलं रोमांचकं स्पर्धाचातुर्यं च द्रष्टुं शक्नुवन्ति। २५–२६ नवम्बर २०२५ इति दिनेभ्यः रेलवे-ग्राउण्ड्, सोनपुरे आयोजितोऽयं द्विदिवसीयः टूर्नामेण्ट् क्रीडाभावस्य स्पर्धायाश्च अद्भुतं संयोजनं प्रदर्शयिष्यति।

मेले आगतानां दर्शकानां कृते अधुना पशुदर्शन-सांस्कृतिक-कार्यक्रम-क्रयविक्रय-सुखैः सह सशक्तं वॉलीबॉल्-रमणीयता अनुभवितुं अवसरः भविष्यति। अस्य प्रतियोगितायाः आयोजनं जनपद-प्रशासनस्यैव कृत्यं, यस्य उद्देश्यः केवलं व्यापार-संस्कृतेः केन्द्रत्वं न, किन्तु क्रीडाकलापानां प्रोत्साहनायापि मेलेऽस्मै स्थिरं मंचं प्रदातुम्। एषा पहलः स्थानीय-प्रतिभाभ्यः मंचप्रदाने युवानां च क्रीडोत्साह-वृद्धौ मुख्यं योगदानं करिष्यति।

प्रतियोगितायाः सुव्यवस्थित-सञ्चालनाय जनपद-प्रशासनम् कुणालकिशोरम् संयोजक-रूपेण नियुक्तवान्। कुणालकिशोरः अवदत्—“वॉलीबॉल् इत्ययं क्रीडाविशेषः गतिः, रणनीतिः, संघात्मक-कार्यशक्ति च—एतेषां सम्यग्-मेलनं प्रदर्श्यते।” रेलवे-ग्राउण्ड् मध्ये भवन्तः एते मैचाः दर्शकैः निःशुल्कतया द्रष्टुं शक्यन्ते। तेनोक्तं यत् राज्यस्य नानाप्रसिद्ध-टीमाः स्पर्धायां भागं गृह्णन्ति, येन प्रतियोगिताया: स्तरः उच्चो भविष्यति।

अयं क्रीडा-कार्यक्रमः अस्मिन् वर्षे सोनपुरमेले नूतनं आयामं समावेषयिष्यति तथा अस्य विविधतां वर्धयिष्यति। जनपद-प्रशासनम् सर्वान् क्रीडाप्रेमिणः साधारणजनं च आह्वयति—२५–२६ नवम्बर-दिने रेलवे-विभागस्य क्रीडांगणं, सोनपुरम् आगत्य क्रीडकानां उत्साहवर्धनं कुर्वन्तु, अस्य रोमांचकस्य प्रतियोगितायाः साक्षिणो भूत्वा मेलायां क्रीडा-उत्सवस्य पूर्णफलम् अनुभवन्तु। दर्शकाः समये आगत्य स्वस्थानं सुनिश्चित्य मेलेऽस्य क्रीडा-आनन्दस्य परिपूर्णं लाभं गृहीन्तु इति अपि निर्दिष्टम्।

हिन्दुस्थान समाचार