Enter your Email Address to subscribe to our newsletters



- कुरुक्षेत्रे प्राप्ते प्रधानमंत्रिणो मोदिनः स्वागतम् -श्री गुरू तेग बहादुर साहिबस्य हुतात्मदिवसेन संबद्ध कार्यक्रमेभ्यः एकीभूता हरियाणा
कुरुक्षेत्रम्, 25 नवंबरमासः (हि.स.)।हरियाणाराज्यस्य मुख्यमन्त्री नायबः सैनी अवदत् यत् प्रधानमन्त्रिणा नरेन्द्रेण मोदिनाऽनेन देशं समाजं च एकत्वसूत्रे बद्धुं यत् प्रयासाः क्रियन्ते, तान् एव प्रयासान् हरियाणा-सरकारा अग्रे नयति।
नायबः सैनी मङ्गलवासरे हरियाणा-सरकारया श्रीगुरुतेगबहादुर-साहिबस्य ३५०तम-शहीदि-दिवसस्य अवसरम् उपलक्ष्य कुरुक्षेत्रे आयोजिते राज्यस्तरीय-समारोहे प्रधानमन्त्रिणः आगमनात् पूर्वं स्वागत-भाषणम् अदत्त।
मुख्यमन्त्रिणा प्रधानमन्त्रिणम् शिरोवस्त्रेण सम्मानितम्। ते अवदन्—२०१४ तमे वर्षे प्रधानमन्त्रिणा नरेन्द्रेण मोदिनाऽनेन धर्मक्षेत्रे कुरुक्षेत्रे गीता-जयन्तीसमारोहम् राष्ट्रीय-अन्तर्राष्ट्रीय-स्तरयोः आयोजनाय संदेशः दत्तः, येन २०१६ तमे वर्षात् हरियाणा-सरकारा निरन्तरं गीता-जयन्तीसमारोहस्य विस्तारं करोति; अद्य तु विदेशेष्वपि अस्य आयोजनं क्रियते।
मुख्यमन्त्री अवदत्यत् श्रीगुरुतेगबहादुर-साहिबस्य शहादतं स्मर्तुं हरियाणा-सरकारया पञ्चकूला, फरीदाबाद, यमुनानगर, सिरसा इत्येभ्यः चतुर्णां यात्राणां आयोजनं कृतम्।
राज्ये सर्वत्र ३५० रक्तदान-शिविराणि आयोजितानि, यस्मात् २७-सहस्र-एकक-रक्तस्य संग्रहः जातः।
विविधेषु विद्यालयेषु गुरु-साहिबं प्रति समर्पिताः प्रतियोगिताः आयोजिताः, यासु सप्तत्रिंशत्-लक्षाधिकाः (३.५० लाख) बालकाः सहभागी आसन्।
एतदतिक्रम्य हरियाणा-सरकारा अनैकानां शिक्षण-संस्थानानां नामानि श्रीगुरुतेगबहादुर-साहिब इत्यस्य नाम्ना समर्पयितुं निर्णयं कृतवती।
श्रीगुरुतेगबहादुरस्य हुतात्म-यात्रायां सज्जनः कुशालसिंह-दहिया इत्यस्य स्मृत्यर्थं अपि प्रथमवारं कार्यक्रमः वर्तमानसरकारया आयोजितः।
गुरुसाहिबस्य स्मृतौ आयोजित-सर्वेषु कार्यक्रमेषु हरियाणाराज्यस्य सर्वधर्मियाः जनाः जाति-पातिभेदं परित्यज्य एकतां प्रादर्शयन्।
मुख्यमन्त्रिणा प्रधानमन्त्रिणः नरेन्द्रस्य मोदिनः नेतृत्वे केन्द्र-सर्वकारेण सिख-समुदायस्य हिताय स्वीकृतानां निर्णयानां प्रशंसा कृत्वा अवदत्—हरियाणा-सरकारा १९८४-तम-दङ्ग-पीडितानां साहाय्यार्थम् अग्रेऽगत्य १२१ दङ्गपीडित-परिवाराणां आश्रितेभ्यः सर्वकारी-नियुक्तयः दातुं निर्णयं कृतवती।
मुख्यमन्त्री नायबः सैनी अवदत्—हरियाणायां भाजप-सरकारस्य आगमात् प्रथमवारम् विभिन्न-समुदायानां महान् वीरपुरुषानां स्मृत्यर्थं कार्यक्रमाः आयोजिताः; पूर्व-सर्वकारैः हि अस्मिन् विषये कदापि ध्यानं न दत्तम्।
---------------
हिन्दुस्थान समाचार