Enter your Email Address to subscribe to our newsletters





सैंड आर्टिस्टः गुरु साहिबस्य हुतात्मत्वे अकरोत् सञ्जीवितवान् प्रस्तुतिः , प्रधानमंत्री जातो भाव विभोरः, प्रस्तुतेः कृतम्अभिवादनम्
कुरुक्षेत्रम्, 25 नवंबरमासः (हि.स.)। हरियाणायाः धर्मक्षेत्रे कुरुक्षेत्रे मंगलवारस्य दिने सिखानां नवमगुरोः श्रीगुरुतेगबहादुरस्य ३५०-तमस्य शहीदिनः अवसरं निमित्तीकृत्य विद्यालयीयबालकैः निष्पादितं शब्दगायनं भक्ति–रसस्य गङ्गां प्रवाहितवान्। प्रधानमन्त्रिणः नरेन्द्रमोदिनः सम्मुखे ३५० विद्यालयीयबालकाः गुरोः शहादतिं समर्पितं शब्दं गातवन्तः। तद् श्रुत्वा प्रधानमन्त्रिणं मोदिनं सह सर्वं पण्डालं भावविभोरं जातम्।
हरियाणायाः कुरुक्षेत्रं तादृशं पुण्यस्थानम्, यत्र महाभारतकाले भगवान् कृष्णेन गीता उपदिष्टा, यत्र च सिखानां सर्वे दश गुरुजनाः अपि स्वपदानि निक्षिप्तवन्तः। अस्मिन् अवसरे सैण्ड–कलाकारः अपि स्वरेणुकलाकृतिभिः सिखगुरूणां कृतित्वं वर्णयन् तत्रस्थितं वातावरणं अत्यन्तं भावपूर्णं कृतवान्।
प्रधानमन्त्रिणा मोदिना सह हरियाणाराज्यपालः प्रोफेसर् अशीमघोषः, मुख्यामात्यः नायबसैनी, केन्द्रियमन्त्रिणो मनोहरलालः, राव इन्द्रजीत्सिंहः, कृष्णपालगुर्जरः, हरियाणायाः सर्वे मन्त्रीगणाः, सहस्रशः उपस्थिताः संगतजनाश्च यदा ३५० बालकाः शब्दं गातवन्तः, तदा समारोहस्थले भक्ति–रसोदका गङ्गा प्रवहन्तीव प्रतीता।
अनन्तरं सैण्ड–कलाकारः भ्रातृसतीदासस्य, मतीदासस्य, दियालस्य च शहादतं रेतःकृत्या अंकयन् वर्णयन् च यदा प्रस्तुतिर्मनोरमां दत्तवान्, तदा उपस्थितानां सर्वेषां रोमाञ्चः जायमानः। प्रधानमन्त्रिणोऽपि तस्य कृतिप्रति अविवन्दनं कर्तुं न अशकत। पुनः सैण्ड–कलाकारः रेतःकृतिभिः औरङ्गजेबस्य अत्याचारान्, गुरोः च शहादतं यदा वर्णितवान्, तदा पण्डाले उपस्थिताः जनाः श्रद्धाभावेन हस्तान् संयम्योपविष्टाः।
यदा सा प्रस्तुति: समाप्ता, तदा अखिलं पण्डालं “हिन्ददीचादर् गुरुतॆगबहादुरस्य जयः, जयः” इति घोषैः निरन्तरं निनादितम्। गीता–नगरी अद्य सम्पूर्णरूपेण सिखगुरूणां भक्त्या आविष्टा दृष्टा।
---------------
हिन्दुस्थान समाचार