Enter your Email Address to subscribe to our newsletters

अयोध्या, 25 नवंबरमासः (हि.स.)। अयोध्यायां श्रीरामजन्मभूमि-मन्दिरस्य शिखरे ध्वजारोहण-समारोहे प्रधानमन्त्रिणा नरेन्द्रमोदिनाऽभाषितं यत्—यदि राष्ट्रं अग्रे गन्तुमिच्छति तर्हि स्वविरासतः गर्वं वहितुं आवश्यकम्। स्वान्तर्यामिणि रामस्य प्राणप्रतिष्ठा करणीयैव। मन्दिरनिर्माणे दत्तानि बलिदानानि योगदानानि च तेन स्मारितानि। प्रधानमन्त्री नरेन्द्रमोदिनाऽयोध्यायां श्रीरामजन्मभूमि-मन्दिरस्य शिखरे ध्वजारोहणस्य अनन्तरं स्वसन्देशे रामं, राममन्दिरं, रामराज्यं, ध्वजं च विस्तरेण निरूपितम्। स उवाच—अद्य अयोध्या नगरी सांस्कृतिकचेतनायाः साक्षिणी भवति। मन्दिरे ध्वजस्य स्थापना समाप्यते इति समग्रं जगत् राममयं जातम्। सदीयानां घावाः शमम् उपयान्ति; सदीयानां वेदना विरामं प्राप्नोति; सदीयानां संकल्पना सिद्धिं प्राप्नोति। पञ्चशताधिक-वर्षपर्यन्तं यथाऽग्निः प्रदीप्तः स्थितः, स संकल्पः कदापि न व्यभिचरितः।
प्रधानमन्त्री मोदिनाऽपि उक्तम्—यः मन्दिरशिखरे संस्थापितः ध्वजः, स केवलं ध्वज एव न, अपि तु धार्मिकजागरणस्य ध्वजः। ध्वजे अंकितः वृक्षः रामराज्यस्य प्रतीकः। अयं ध्वजः आह्वानं करिष्यति—“सत्यमेव जयते”, अर्थात् धर्मस्यैव विजयः, न तु असत्यस्य। सत्ये एव धर्मः प्रतिष्ठितः। अयं धर्मध्वजः प्रतिष्ठापयति—“प्राणो यातु, न वचनम्”—इति व्रतं; समाजे शान्तिं सुखं च दास्यति; स्मारयिष्यति यत् समाजे कोऽपि न दुःखी न च दरिद्रः। ये जनाः मन्दिरं न आगन्तुं शक्नुवन्ति, तेऽपि ध्वजं दूरतः नमन्तः पुण्यलाभं भवन्ति। अयं ध्वजः राममन्दिरस्य दर्शनं करिष्यति; युगयुगान्तं रामराज्यस्य संदेशं मानवजातौ प्रापयिष्यति।
मोदिनाऽपि उक्तवान्—ये भक्ताः मन्दिरनिर्माणे सहयोगं दत्तवन्तः, तेभ्यः प्रणामं करोमि; निर्माणकार्ये नियुक्तान् श्रमिकान् प्रति धन्यवादं निवेदयामि। अयोध्याया एव लोके प्रदर्शितं—यत् समाजस्य शक्त्या कः प्रकारेण व्यक्तिः पुरुषोत्तमो भवति। रामः यदा अयोध्यां त्यक्तवान् तदा युवराजः आसित्, प्रत्यागत्य तु मर्यादापुरुषोत्तमो जातः। अत्र सन्तानां, ऋषीणां मार्गदर्शनं, हनुमतः पराक्रमः, निषादस्य मैत्री, माता-शबर्याः भक्तिश्च—एतानि सर्वाणि कारणानि स्थितानि। अत्र माता-शबर्याः मन्दिरमस्ति, निषादराजस्यापि मैत्री-प्रतीकं मन्दिरम्। एतत् प्रकारेण अत्र सप्तमन्दिराणि निर्मितानि। अत्र आगच्छद्भ्यः श्रद्धालुभ्यः मम निवेदनम्—यत् ते सप्तमन्दिरदर्शनं अवश्यम् कुर्युः।
प्रधानमन्त्री मोदिनाऽवदत्—दूरदर्शिना चिन्तया कार्यं कर्तव्यम्। अस्माभिः रामात् एव शिक्षा आहर्तव्या। रामः—आदर्शः, मर्यादा, जीवनस्य परमशक्ति, धर्मपथगामी व्यक्तित्वम्, जनसुखस्य परमार्थित्वम्, ज्ञान-विवेकयोः पराकाष्ठा, उत्तम-संगतेः चयनम्, विनयः, सत्यव्रतम्, जागरूकता, अनुशासनम्, निष्कपटता—एतानि सर्वे गुणा रामे प्रतिष्ठिताः। भारतं २०४७ वर्षपर्यन्तं विकसितराष्ट्रत्वं प्रति नयितुं इच्छामः चेत्, अस्माकं अन्तर्यामिणि रामं जागरयितव्यम्। मैकॉले-चिन्तनस्य प्रभावं निर्दिश्य मोदी अवदत्—दास्य-मानसिकता इत्थं प्रविष्टा यत् केचन रामं काल्पनिकं मन्यन्ते स्म। अद्य अयोध्या पुनः स्वगौरवं लभते। अयोध्या जगतः मार्गदर्शकत्वं वहिष्यति। अयोध्या विकसितभारतस्य मेरुदण्डत्वेन उदेति।---
हिन्दुस्थान समाचार / अंशु गुप्ता