मने स्थितं रामं प्रतिष्ठाप्य भारतं विकसितराष्ट्रं कर्तुं संकल्पं गृह्णीम – प्रधानमन्त्री
प्रधानमन्त्री नरेन्द्रमोदिना मङ्गलवासरे (२५ नवम्बर् २०२५) अयोध्याधाम्नि नवनिर्मिते श्रीरामजन्मभूमिमन्दिरे शिखरे धर्मध्वजस्य ध्वजारोहणं कृत्वा उपस्थितान् रामभक्तान् उद्दिश्य यत् भावपूर्णं संदेशम् अभाषितम्, तस्य प्रधानबिन्दवः अत्र प्रस्थाप्यन्ते— “अ
राम मंदिर में धर्म ध्वजा फहराने के बाद लोगों का अभिवादन करते हुए प्रधानमंत्री मोदी।


प्रधानमन्त्री नरेन्द्रमोदिना मङ्गलवासरे (२५ नवम्बर् २०२५) अयोध्याधाम्नि नवनिर्मिते श्रीरामजन्मभूमिमन्दिरे शिखरे धर्मध्वजस्य ध्वजारोहणं कृत्वा उपस्थितान् रामभक्तान् उद्दिश्य यत् भावपूर्णं संदेशम् अभाषितम्, तस्य प्रधानबिन्दवः अत्र प्रस्थाप्यन्ते—

“अद्य अयोध्या नगरी भारतस्य सांस्कृतिक-चेतनायाः अपरस्य उत्कर्ष-बिन्दोः साक्षी भवन्ती अस्ति। अद्य सम्पूर्णम् भारतम्, सम्पूर्णं विश्वम्, राममयं अस्ति। प्रत्येकस्य रामभक्तस्य हृदये अद्वितीयः संतोषः अस्ति, असीमः कृतज्ञताभावः अस्ति, अपारः अलौकिकः आनन्दः अस्ति। सदियों के घाव भर रहे हैं—इति यत् उक्तम्, तस्य अर्थः—शताब्दीनां घाताः अद्य पूर्यन्ते। सदियों की वेदना अद्य विरामं प्राप्नोति। शताब्दीनाम् संकल्पः अद्य सिद्धिं लभते। अद्य तस्य यज्ञस्य पूर्णाहुतिः अस्ति, यस्य अग्निः 500 वर्षपर्यन्तं प्रज्वलिता आसीत्। यः यज्ञः एकं क्षणम् अपि आस्थातः न अपचालितः, एकं क्षणम् अपि विश्वासात् न भग्नः। अद्य भगवान् श्रीरामस्य गर्भगृहस्य अनन्त-ऊर्जा, श्रीरामपरिवारस्य दिव्यप्रतापः, अस्य धर्मध्वजस्य रूपेण अस्मिन् दिव्यतमभव्यतममन्दिरे प्रतिष्ठितः जातः।”“एषः धर्म-ध्वजः केवलं ध्वजः न अस्ति, एषः भारतीय-सभ्यायाः पुनर्जागरणस्य ध्वजः अस्ति। अस्य भगवः वर्णः, अस्मिन् रचितम् सूर्यवंशस्य कीर्तनम्, वर्णितः ‘ॐ’ शब्दः, अंकितः कोविदार-वृक्षः च रामराज्यस्य कीर्तिं प्रतिरूपयति। एषः ध्वजः संकल्पः अस्ति, एषः ध्वजः सफलता अस्ति। एषः ध्वजः संघर्षात् सृजनस्य गाथा अस्ति। एषः ध्वजः सदियों से चले आ रहे स्वप्नों का साकार स्वरूप—इति यत्, तस्य द्योतनम्। एषः ध्वजः संतानां साधना तथा समाजस्य सहभागितायाः सार्थक परिणतिः अस्ति। आगामि-शताब्दीनि सहस्र-शताब्दीनि च पर्यन्तम्, एषः धर्मध्वजः प्रभोः रामस्य आदर्शानाम् सिद्धान्तानां च उद्घोषं करिष्यति। एषः धर्मध्वजः अस्य मन्दिरस्य ध्येयस्य अपि प्रतीकः अस्ति। एषः ध्वजः दूरतः एव रामललायाः जन्मभूमेः दर्शनं करिष्यति, युगयुगेषु च प्रभोः श्रीरामस्य आदेशान् प्रेरणाश्च मानवजातिं प्रति वोक्ष्यति।”

“अयोध्या सा भूमिः अस्ति, यत्र आदर्शाः आचरणे परिणमन्ति। अयं स एव नगरी अस्ति, यतः श्रीरामः स्वजीवनस्य मार्गं आरब्धवन्तः। अस्यां एव अयोध्यायां जगति प्रकाशितं यत्—कथं कश्चन पुरुषः समाजस्य शक्त्या, तस्य संस्कारैः, पुरुषोत्तमः भवति। यदा श्रीरामः अयोध्यायाः वनवासं गतवन्तः, तदा ते युवराज-रामः आसन्। किन्तु यदा प्रतिनिवृत्ताः, तदा मर्यादा-पुरुषोत्तमत्वेन आगतवन्तः। तेषां मर्यादा–पुरुषोत्तमत्वस्य निर्माणे महर्षेः वशिष्ठस्य ज्ञानम्, महर्षेः विश्वामित्रस्य दीक्षा, महर्षेः अगस्त्यस्य मार्गदर्शनम्, निषादराजस्य मित्रता, मा शबरी–मातुः ममता, भक्त-हनुमतः समर्पणम्, तथा असंख्य-जनानाम् अपूर्वा भूमिकाऽसीत्।” “विकसितं भारतम् निर्माणाय अपि समाजस्य एषा एव सामूहिक-शक्ति आवश्यकाऽस्ति। अहं अत्यन्तं हृष्टः अस्मि यत् राम-मन्दिरस्य एतत् दिव्य-प्राङ्गणम् भारतस्य सामूहिक-सामर्थ्यस्य अपि चेतना-स्थली रूपेण प्रवर्तते। अत्र सप्त-मन्दिराणि निर्मितानि। अत्र माता-शबरी-देव्याः मन्दिरम् अस्ति—या जनजातीय-समाजस्य आतिथ्य-परम्परायाः प्रतीकाऽस्ति। अत्र निषादराजस्य अपि मन्दिरम् अस्ति—यत् सा मित्रता, या साधनं न, किन्तु साध्यं पूजयति, तस्य साक्षी। अत्र एकस्मिन् स्थाने माता अहिल्या, महर्षिः वाल्मीकि, महर्षिः वशिष्ठः, महर्षिः विश्वामित्रः, महर्षिः अगस्त्यः, संत-तुलसीदासः च, सर्वे उपस्थिताः। रामललायाः सह सर्वेषाम् ऋषीणां दर्शनम् अत्र भवति। अत्र जटायोः गिलेर्याः च मूर्तयः सन्ति—याः दर्शयन्ति यत्—महतां संकल्पानां सिद्धौ लघुतमा अपि भूमिका महत्त्वपूर्णा भवति। अतः मम आग्रहः—यदा कश्चन देशवासी राममन्दिरम् आगच्छेत्, तदा सप्तमन्दिराणां दर्शनं अनिवार्यं कुर्यात्। एते मन्दिराः आस्थायाः सह मित्रता, कर्तव्य, सामाजिक-सद्भावः इत्यादीनां मूल्येभ्यः अपि शक्तिं ददति।”“वयं सर्वे ज्ञातवान्तः यत्—रामः भेदेन न, भावेन युज्यन्ते। तेषां कृते न कुलम्, किन्तु भक्ति महत्त्वपूर्णा। न वंशः, किन्तु मूल्यः प्रियः। न शक्ति, किन्तु सहयोगः महान्। अद्य अपि वयं तेनैव भावेन अग्रे गच्छामः। गत-एकादश-वर्षेषु—महिला, दलित, वञ्चित, अतिवञ्चित, आदिवासी, वंचित, कृषक, श्रमिक, युवा, सर्वे वर्गाः विकासस्य केन्द्रे स्थापिता। यदा देशस्य प्रत्येकं जनः, वर्गः, प्रदेशः सशक्तः भविष्यति, तदा 2047 तमे वर्षे, स्वातन्त्र्यस्य शताब्दि-उत्सवे, विकसित-भारत-संकल्पस्य सिद्धिः सम्भविष्यति।”

“रामललायाः प्राण-प्रतिष्ठायाः ऐतिहासिक-सन्दर्भे, अहं रामस्य राष्ट्र-संकल्पम् अभ्यधाम्। उक्तवान् यत्—यत् नोः आगामी सहस्रम् वर्षाणि भारतस्य नीवम् दृढतया स्थापनीया। स्मर्तव्यम्—ये केवलं वर्तमानम् चिन्तयन्ति, ते भविष्य-पीढीनां प्रति अन्यायं कुर्वन्ति। अतः वर्तमानस्य सह भावि-पीढीनां विषये अपि चिन्तनम् आवश्यकम्। यतः—यदा वयं नास्म, तदा अपि देशः आसीत्, तथा भविष्ये अपि भविष्यति। वयं जीवित-समाजः स्मः—अतः दूरदर्शिता अनिवार्या। आगामी दशाब्दीनि, शताब्दीनि च चिन्तनीया एव।“एतस्य कृते अपि प्रभोः रामस्य शिक्षाः ग्रहणीयाः। तेषां व्यक्तित्वं ज्ञेयम्, तेषां आचरणम् आत्मसात् कर्तव्यम्। स्मर्तव्यम्—रामः इति आदर्शः, रामः इति मर्यादा, रामः इति जीवनस्य सर्वोच्च-चरित्रम्। रामः इति सत्य-पराक्रमयोः संगमः— ‘दिव्यगुणैः शक्रसमो रामः सत्यपराक्रमः।’ रामः इति धर्म-पथ-प्रवर्तकः। रामः न केवलं व्यक्ति—अपितु मूल्यं, मर्यादा, दिशा च। यदि 2047 पर्यन्तं विकसित-भारत-निर्माणम् आवश्यकम्, यदि समाजः सामर्थ्यवान् कर्तव्यः, तर्हि अस्माकं अन्तःस्थः “रामः” जागर्तव्यः, अन्तःस्थ-रामस्य प्राण-प्रतिष्ठा कर्तव्या। च अद्यतनो दिवसात् उत्तमः दिनः कः?”

“अद्य यदा राममन्दिरस्य प्राङ्गणे कोविदारः पुनः प्रतिष्ठितः भवति, तदा एतत् केवलं वृक्षस्य पुनरागमनम् न, किं तु स्मृत्याः पुनरागमनम्, अस्मितायाः पुनर्जागरणम्, स्वाभिमानी-सभ्यायाः पुनः उद्घोषः। कोविदार-वृक्षः अस्मान् स्मारयति—यदा वयं स्व-परिचयं विस्मरामः, तदा स्वानाम् हानि भवति। यदा परिचयः प्रत्यागच्छति, तदा राष्ट्रस्य आत्मविश्वासः अपि प्रत्यागच्छति। अत एव मम अभिप्रायः—यदा भारतम् अग्रे नयितुम् इच्छामः, तदा स्व-विरासत् विषये गर्वः अवश्यः।”“विरासत् विषये गर्वेण सह, अन्यत् अपि आवश्यकं—गुलामी-मानसिकतायाः परित्यागः। अद्यतः 190 वर्षपूर्वम्, 1835 तमे वर्षे, मैकाले नामकः आङ्ग्लः, भारतम् अस्य मूलात् उखाटयितुं बीजानि रोपयत्। तेन भारतस्य मानसिक-गुलामी-प्रणाली स्थापिता। दश-वर्षानन्तरम्—2035 तमे वर्षे—ता अपवित्र-घटना द्विशती-वर्ष-पूर्ति प्राप्स्यति। किञ्चित् दिनपूर्वं कार्यक्रमे अहं आवाहनम् अकुर्वम् यत्—आगामिदश-वर्षपर्यन्तं वयं संकल्पं कुर्मः—दासता-मानसिकतां देशात् निवारयिष्यामः।“एषा गुलामी-मानसिकता एव यत् अस्माकं लोकतन्त्रं विदेशात् प्राप्तमिति भ्रान्तिं आरोपितवती। उक्तम्—अस्माकं संविधानम् अपि विदेश-प्रेरितम्। किन्तु सत्यं—भारतं लोकतन्त्रस्य जननी—मदर ऑफ डेमोक्रेसी अस्ति। लोकतन्त्रं अस्माकं DNA मध्ये निहितम्।”

“एवमेव—मानसिक-गुलाम्याः कारणात् भारतस्य वैशिष्ट्यं बहुषु पीढीषु न प्राप्यते स्म। अस्माकं व्यवस्थायाः प्रत्येकः भागः अस्या मानसिकतायाः प्रभावेन बाधितः। नौसेनायाः ध्वजः—शताब्दीनि यावत्—ऐसे प्रतीकान् धारयत् यैः अस्माकं सभ्यता, शक्ति, विरासत्—किमपि सम्बन्धो न आसीत्। वयं तु नौसेना-ध्वजात् गुलामी-प्रतीकं सर्वं अपसारितवन्तः। छत्रपति-शिवाजी-महाराज-विरासत् स्थापितवती। एषः केवलं ‘डिजाइन-परिवर्तनम्’ न—मानसिकता-परिवर्तनस्य घोषणाऽस्ति—यत् भारतः स्व-शक्त्या स्व-प्रतीकैः परिभाषितः भविष्यति—न तु परजनानां विरासत्-चिह्नैः। अयोध्यायां अपि एतदेव परिवर्तनं दृश्यते।”

“एषा दसता-मानसिकता एव प्रभोः रामस्य अस्तित्वम् अपि नकारितवती। प्रभुः रामः—मूल्य-प्रणालीः। ओरछा-राजस्य रामात्, रामेश्वरम्-भक्त-रामात्, शबरी-प्रभोः रामात्, मिथिलायाः पाहुन्-रामात् च—भारतस्य प्रत्येक-गृहे, प्रत्येक-हृदये, प्रत्येक-कणके रामः। किन्तु गुलामी-मानसिकता तावत् प्रबलाऽभवत्—यत् प्रभोः रामः अपि 'काल्पनिकाः' इति उक्तम्।“यदि वयं संकल्पं कुर्मः—आगामिदशवर्षेषु मानसिक-गुलामी-परित्यागः सम्पूर्णतया करिष्यामः—तर्हि एव भारतस्य आत्मविश्वासः स्फूर्तिम् आप्स्यति, तथा 2047 तमे वर्षे विकसित-भारत-संकल्पस्य सिद्धिं कोऽपि निवारयितुं न शक्नोति। आगामी-सहस्रम्-वर्षाय भारतस्य नीवम् तदा एव दृढा यदा वयं मैकाले-प्रकल्पित-गुलाम्याः बीजानि दसवर्षेषु ध्वंसयिष्यामः।”

“एकविंशति-शतमाब्दस्य आगामि-कालः अत्यन्त-गौरवयुक्तः। स्वातन्त्र्यस्य 70 वर्षानां मध्ये—भारतं विश्वस्य 11 स्थानम् आगच्छत्। किन्तु गत-11 वर्षेषु—भारतं विश्वस्य 5 स्थानं प्राप्यत। शीघ्रमेव तृतीय-स्थाने भविष्यति। आगामि-कालः नूतन-अवसराणां, नूतन-संभावनानां च कालः। अस्मिन् महत्त्वपूर्णे कालखण्डे अपि—भगवान् रामस्य विचाराः एव अस्माकं प्रेरणां दास्यन्ति।” “विकसित-भारत-यात्रायै एकः रथः आवश्यकः, यस्य चक्रे ‘शौर्य’ तथा ‘धैर्य’ भवतः। यत्—साहसः अपि, धैर्यं च अपि। यस्य ध्वजः सत्यं, सर्वोच्च-आचरणं च भवेत्—यत् न नीतिः न नीयतिः, न नैतिकता—कदापि त्याज्या। यस्य घोटकाः बलं, विवेकः, संयमः, परोपकारः च। यस्य लगाम क्षमा, करुणा, समभावः च। यत्र सफलता-अहंकारः न, असफलतायामपि सम्मानः अवश्यः। अतः मम विनती—एषः क्षणः कन्धे-कन्धं मिलित्वा गन्तव्यः। अस्माभिः वेगेन गन्तव्यम्। अस्माभिः तद् भारतम् निर्मातव्यम्, यत् रामराज्ये प्रेरितम्। तद् तदा एव सम्भवति, यदा स्वार्थात् पूर्वं राष्ट्रार्थः भवति। राष्ट्रहितम् सर्वोपरी स्थापनीयम्।”

-------------

हिन्दुस्थान समाचार / अंशु गुप्ता