बलरामपुरस्य युवकृषकस्य उत्तमकार्यं, सार्धैक एकड़मिते क्षेत्रे खीरे इत्यस्य आधुनिककृष्या रचितवान् इतिहासम्
उत्तर भारतस्य राज्येषु वर्धितापेक्षा
खीरे की खेती।


बलरामपुरम्, 26 नवंबरमासः (हि.स.)।

परम्परागत- कृषेण उक्ताः अधिकांशाः युवकृषकाः मध्ये गम्हरिया-ग्रामपञ्चायतस्य 26 वर्षीयः युवा-कृषकः रिजवान् अन्सारी एतत् प्रमाणीकृतवान् यत् यदा इच्छाशक्ति: ज्ञानं च सहभवतः तदा कृषि न केवलं लाभदायिनी भवति, अपि तु जीविकायाः दढं साधनम् अपि भवितुं शक्नोति। अर्धतोऽधिकैकस्थलपरिमाणे वैज्ञानिक-पद्धतिभिः खीरोपादनं कृत्वा रिजवान् क्षेत्रे आधुनिक-कृषेः आदर्शं प्रतिपादितवान्।

रिजवानस्य खीरेकृषिः अद्य समीपग्रामेषु कृषकानां मध्ये जिज्ञासायाः प्रेरणायाश्च विषयः जाताऽस्ति। यत्र पूर्वं खीरोत्पादनं जोखिमपूर्णं मन्यतं, तत्र अधुना रिजवान् तस्य परिवारश्च ताम् उपजां लाभप्रदं व्यवसायं रूपेण परिवर्तितवन्तः।

35–45 दिनेभ्यः सिद्धं सस्यं — क्षेत्रात् प्रतिदिनं शतकोटिक्विंटलमिताः खीराः

रिजवान् कथयति यत् तेन कृषेः आरम्भः सम्यग्वैज्ञानिक-परामर्शं आधुनिक-तन्त्रज्ञानं च आश्रित्य कृतः। खीरेः फसलः पारम्परिक-शाकानां तुलनायां शीघ्रतरं विकसिते। तेन उन्नतकिस्मस्य बीजानि, ड्रिप्-सिञ्चन-प्रणाली, मल्चिङ्-तन्त्रं च युक्त्या उपयुज्य उत्पादनं अत्यधिकं वर्धितम्।

कृष्यादौ 35–45 दिवसान्तराले प्रथम-गणस्य तोडनम् आरब्धम्। तदा स्वयम् रिजवान् अपि उत्पादनं दृष्ट्वा हृष्टचित्तो जातः। अधुना तस्य क्षेत्रात् प्रतिदिनद्वितीये दिने 40–50 क्विन्टलपर्यन्तं ताजा-खीरा निर्गच्छति। एतादृशं विशालं उत्पादनं तस्य आयं वर्धयति, क्षेत्रीय-बाजारं च प्रभावितं करोति।

उच्च-गुणवत्ता-युक्तस्य खीरा इत्यस्य व्यापकतया अपेक्षा

उत्तम-गुणयुक्तत्वात् थोक्-बाजारे अस्य मूल्यं 25–30 रूप्यकाणि प्रति-किलो गम्यते। रिजवान् कथयति—मम आपणंप्रति गन्तुं आवश्यकतैव नास्ति; व्यापारीगणः स्वयम् क्षेत्रमेव आगत्य खीरं क्रयन्ते।

तस्य कृषेः खीरा स्थानीय-बाजारे एव न स्थाति, अपि तु उत्तरप्रदेश, उत्तराखण्ड, बिहार प्रदेशेष्वपि अतीव मांगं लभते। तत्र उत्तम-मूल्यं, ताजगी, गुणवत्ता च तस्य परिचयं निर्माति।

लाभहान्योः आधारः आपणः—तथापि धैर्यं न जहाति

कृषेः वास्तविकं संकटं स एव जानाति यः क्षेत्रे परिश्रमं करोति। रिजवान् अपि मन्यते यत् खीरेकृषौ उत्पादनं तु उत्कृष्टं, किन्तु लाभहानिः सम्यक् मूल्यपरिवर्तनाधीनः। यदि फसलसमये मूल्यं नूनं भवति तर्हि हानिः सम्भाव्यते।

तथापि सः न कदापि धैर्यं त्यक्तवान्। सः वदति— “कृषौ उतार–चढावाः भवन्ति; यदि तन्त्रज्ञानं, परिश्रमः, धैर्यं च स्युस्तर्हि कृषिः न कदापि घाटेः व्यापारः भवति।”

अस्य सकारात्मकः दृष्टिकोणः, परिश्रमः च तं आत्मनिर्भरं कृतवन्तौ, तथा अन्य-कृषकानपि आधुनिक-कृषेः दिशि प्रेरितवन्तौ।

केवलं रिजवान् न, अपि तु तस्य भ्रातृत्रयं—सर्वेषां संयुक्तपरिश्रमः

अस्य सफलतायाः पृष्ठे केवलेन रिजवानः नास्ति, अपि तु तस्य भ्रातरौ तौहीद् अन्सारी तथा आरिफ् अन्सारी अपि समानं योगदानं दत्तवन्तौ। त्रयः भ्रातरः भूमिप्रस्तुतिः, सिंचनम्, कटनी, विपणनं च सर्वं दायित्वं विभज्य सम्यक् वहन्ति।

एतत् संयुक्तप्रयत्नेन व्ययः न्यूनः जातः, उत्पादनम् आयश्च विस्मयकारिणी वर्धितौ। एषा सहकारिता कृषौ पारिवारिक-सहकारस्य उत्तमं उदाहरणं जातम्।

आधुनिक-तन्त्रज्ञानस्य उपयोगः—स्वल्प-व्ययः, अधिक-उत्पादनम्

रिजवानेन यानि तन्त्रज्ञानानि उपयोजितानि, तानि क्षेत्रीय-कृषकानां मध्ये शीघ्रं लोकप्रियाणि भवन्ति—

ड्रिप्-सिञ्चनम् — जलसंरक्षणं, सम्यक् पोषणम्

मल्चिंग् — खरपतवारनियन्त्रणम्, नमीधारणम्

उन्नतकिस्मबीजानि — सबलाः शाकपादपाः, अधिक-उत्पादनम्

वैज्ञानिक-कीट-व्यवस्थापनम् — न्यूनः नाशः

एतानि सर्वाणि अपनित्य रिजवानेन न्यूनव्ययेन अधिकं उत्पादनं प्राप्तम्।

क्षेत्रस्य युवा-कृषकाणां प्रेरणास्त्रोतांसि

अद्य केवलं गम्हरिया ग्रामे न, अपि तु समीपस्थ-ग्रामपञ्चायतेषु अपि कृषकाः तस्य क्षेत्रं द्रष्टुं आगच्छन्ति। अनेके युव-कृषकाः पूर्वं कृषि-व्यवसायं परित्यज्य नगरं प्रति गच्छन्तः आसन्, किन्तु रिजवानस्य सफलता तान् संकेतयति—

“कृषिः अवसरः, न समस्या। केवलं पद्धतिः परिवर्तनीया।”

रिजवानस्य उपलब्धिः तेषां कृषकानां कृते आशाकिरणं या अल्पभूमिं न्यूनसंसाधनं च दृष्ट्वा निराशाः भवन्ति।

---------------

हिन्दुस्थान समाचार