अम्बेडकरस्य दूरदर्शितां संक्षिप्तीकर्तुं क्रियमाणेषु प्रयासेषु राज्यं विराेधं करिष्यति इति मुख्यमन्त्रिणा उक्तम्
चेन्नईनगरम्, 26 नवंबरमासः (हि.स.)। राष्ट्रियं संविधानदिवसः अद्य सर्वराष्ट्रेण सह राज्ये अपि आयोज्यते। संविधानस्य मुख्य-शिल्पकारः डा॰ बी॰ आर॰ अम्बेडकरस्य सम्मानं कर्तुं, नागरिकानां प्रति संविधानस्य अधिकाराणां कर्तव्येषां च प्रवर्धनाय विविधानि स्थाना
मुख्यमंत्री एम.के. स्टालिन


चेन्नईनगरम्, 26 नवंबरमासः (हि.स.)। राष्ट्रियं संविधानदिवसः अद्य सर्वराष्ट्रेण सह राज्ये अपि आयोज्यते। संविधानस्य मुख्य-शिल्पकारः डा॰ बी॰ आर॰ अम्बेडकरस्य सम्मानं कर्तुं, नागरिकानां प्रति संविधानस्य अधिकाराणां कर्तव्येषां च प्रवर्धनाय विविधानि स्थानानि आयोजनानि क्रियन्ते। तमिळ्नाडु-राज्यस्य मुख्यमन्त्री एम्।के। स्टालिन् संविधानदत्तानां राज्य-अधिकाराणां रक्षणार्थं आवश्यकाणि सर्वाणि प्रयासान् कर्तुं वदति स्म।

तमिळ्नाडु-राज्यस्य मुख्यमन्त्री एम्।के। स्टालिन् बुधवासरे कृतम् एकं ट्वीट् इत्यत्र अवदत्— “भारतं सर्वेषां नागरिकानाम् अस्ति। न एतत् एका संस्कृति अथवा एका सिद्धान्तस्य। अस्मिन् संविधानदिवसे वयं बाबासाहेब-अम्बेडकरस्य दूरदर्शितां संक्षेपयितुं प्रयत्नं कुर्वन्तीं सर्वां शक्तिम् विरुद्धुं निजसंकल्पं पुनर्दृढीकुर्मः। वयं अस्मत्- संविधानस्य अन्तर्निहितां वास्तविकां संघीयताम् प्रतिष्ठापयितुं प्रत्येक-राज्यस्य अधिकारान् रक्षितुं च आवश्यकाणि सर्वाणि प्रयासान् करिष्यामः। अस्माकं संविधानस्य वास्तविकानुकरणं नाम न्याये, स्वतंत्रायाम्, समानतायाम्, भ्रातृत्वे च सततं सजगाः भूत्वा अस्मत्-गणराज्यस्य रक्षणम् इति।”

--------------

हिन्दुस्थान समाचार / अंशु गुप्ता