बिहार सर्वकारो मंत्रिभ्यः वितीर्णवान् आवासान्, मुख्यमंत्री समेत्य 13 मंत्रिणः स्वपुरातनै आवासे एव भविष्यन्ति
पटना, 26 नवंबरमासः (हि.स.)। बिहारस्य नवगठिते राष्ट्रिय-जनतान्त्रिक-गठबन्धन (राजग)-सर्वकारे सर्वेभ्यः मन्त्रिभ्यः तेषां निवासगृहाणि आवण्टितानि। मुख्यमन्त्रिणः नीतीशकुमारस्य सहितं २६ मन्त्री नियुक्ताः, यस्यामध्ये सम्राट् चौधरी तथा विजयकुमारः सिन्हा
नवनिर्वाचित विधायकों और मंत्रियों के लिए बना फ्लैट


पटना, 26 नवंबरमासः (हि.स.)।

बिहारस्य नवगठिते राष्ट्रिय-जनतान्त्रिक-गठबन्धन (राजग)-सर्वकारे सर्वेभ्यः मन्त्रिभ्यः तेषां निवासगृहाणि आवण्टितानि। मुख्यमन्त्रिणः नीतीशकुमारस्य सहितं २६ मन्त्री नियुक्ताः, यस्यामध्ये सम्राट् चौधरी तथा विजयकुमारः सिन्हा पुनरपि उपमुख्यमन्त्रिपदे स्थापितौ।१३ मन्त्री स्वेषु पूर्ववासगृहेषु एव स्थास्यन्तिउपमुख्यमन्त्री सम्राट् चौधरी, उपमुख्यमन्त्री विजयकुमारः सिन्हा, ऊर्जा मन्त्री बिजेन्द्रप्रसाद-यादवः, जलसंसाधनमन्त्री विजयकुमारः चौधरी, ग्रामीणविकासमन्त्री श्रवणकुमारः, स्वास्थ्यमन्त्री मंगलपाण्डेयः, पथनिर्माणमन्त्री नितिन्त नवीनः, ग्रामीणकार्य मन्त्री अशोकचौधरी, खाद्य-आपूर्ति-मन्त्री लेशीसिंह, समाजकल्याणमन्त्री मदनसहनी, लघु-जनसंसाधनमन्त्री सन्तोषकुमारः सुमनः, शिक्षामन्त्री सुनीलकुमारः, अल्पसंख्यक-कल्याणमन्त्री जमा-खान् — एते सर्वे स्वपूर्वनिवासे एव निवसिष्यन्ति, तदेव तेषां पुनः आवण्टितम्।

---

नूतनाः १३ मन्त्री — नूतनानि भवनानि आवण्टितानि

१. डॉ. दिलीप जायसवालः

बंगला: २ स्ट्रैण्ड् रोड

विभागः: उद्योगमन्त्री

२. नन्दकिशोरः यादवः

बंगला: २ स्ट्रैण्ड् रोड

३. श्रेयसी सिंह

बंगला: ४ स्ट्रैण्ड् रोड

विभागः: क्रीडा एवं सूचना-प्रौद्योगिकी-मन्त्री

४. सुरेन्द्रः मेहता

बंगला: ३३ हार्डिंग् रोड

विभागः: पशु–मत्स्य-संसाधनमन्त्री

५. संजय सिंह ‘टाइगर’

बंगला: ४१ हार्डिंग् रोड

विभागः: श्रम-संसाधनमन्त्री

६. अरुणशङ्करः प्रसादः

बंगला: २५ हार्डिंग् रोड

विभागः: पर्यटन–कला–संस्कृतिमन्त्री

७. रामकृपालः यादवः

बंगला: ४३ हार्डिंग् रोड

विभागः: कृषिमन्त्री

८. नारायणः प्रसादः

बंगला: १२ हार्डिंग् रोड

विभागः: आपदाप्रबन्धनमन्त्री

9. रमा निषादः

बंगला: ३ सर्क्युलर् रोड

विभागः: पिछडावर्ग-कल्याणमन्त्री

१०. लखेन्द्रकुमारः रोशनः

बंगला: २६ स्ट्रैण्ड् रोड

विभागः: अनुसूचित-जाति–जनजाति-कल्याणमन्त्री

११. डॉ. प्रमोदकुमारः

बंगला: २७ हार्डिंग् रोड

विभागः: सहकारिता–पर्यावरणमन्त्री

१२. संजयकुमारः

बंगला: २१ हार्डिंग् रोड

विभागः: गन्ना-उद्योगमन्त्री

१३. संजयकुमारः सिंह

बंगला: १३ हार्डिंग् रोड

विभागः: PHED मन्त्री

१४. दीपकः प्रकाशः

(एषोऽपि नवमन्त्री)

बंगला: २४ M स्ट्रैण्ड् रोड

विभागः: पंचायती-राजमन्त्री

विधायकेभ्यः नूतन-गृहाणि

समस्तानां २43 विधायकेभ्यः दरोगाराय-पथस्य समीपे २४६ डुप्लेक्स-फ्लैट्-गृहाणि निर्मितानि। आधुनिक-सुविधासम्पन्नानि एतानि गृहाणि विधायकेभ्यः तस्यानां क्षेत्र-सङ्ख्यानुसारम् आवण्टितानि भविष्यन्ति।

केषाञ्चित् नायकेषु आवास-परिवर्तनम्कानिचन आवासानि रिक्तानि कर्तुं आवश्यकं नन्दकिशोराय यादवाय स्वगृहं रिक्तं कर्तव्यं; तत्र दिलीप जायसवालः निवसिष्यति।

राबड़ीदेव्याः आवासोऽपि विंशतिवर्षेभ्यः अनन्तरं रिक्तः करिष्यते।अपि तु, १० सर्कुलर् रोड इति भवनम् अद्यापि कस्मैचित् न आवण्टितम्।

-----------

हिन्दुस्थान समाचार