केन्द्रीय-आयुर्वेद-अनुसन्धान-परिषद् विजयवाड़ायाम् सिद्धि 2.0 उद्घाटनं कृतम्, येन आयुर्वेदीय-अनुसन्धानम् उद्योग-सहयोगश्च नूतनां दिशां लप्स्यते
नवदेहली, 26 नवंबरमासः (हि.स.)। केन्द्रीय-आयुर्वेद-विज्ञान-अनुसन्धान-परिषद् (सीसीआरएएस) ने बुधवासरे उद्योग-अनुसन्धान-कार्यक्रमस्य सिद्धि 2.0 इति आरम्भं कृत्वा ‘आयुर्वेद-सिद्ध-यूनानी-औषध-विनियमनस्य विकासः’ इति पुस्तकस्य विमोचनम् अकरोत् तथा च द्रव्य-स
कार्यक्रम में सीसीआरएएस के अधिकारी


नवदेहली, 26 नवंबरमासः (हि.स.)। केन्द्रीय-आयुर्वेद-विज्ञान-अनुसन्धान-परिषद् (सीसीआरएएस) ने बुधवासरे उद्योग-अनुसन्धान-कार्यक्रमस्य सिद्धि 2.0 इति आरम्भं कृत्वा ‘आयुर्वेद-सिद्ध-यूनानी-औषध-विनियमनस्य विकासः’ इति पुस्तकस्य विमोचनम् अकरोत् तथा च द्रव्य-सूची-प्रबन्धन-प्रणाली-पोर्टलम् अपि प्रकाशितवती।

विजयवाड़ायां आयोजिते द्विदिनात्मक-सम्मेलने सीसीआरएएस-महानिदेशकः प्रोफेसर-वैद्य-राबिनारायण-आचार्य, आन्ध्र-प्रदेश-सर्वकारस्य आयुष-निदेशकः के. दिनेशकुमारः (आईएएस), उप-महानिदेशकः डॉ. एन. श्रीकान्तः, उद्योग-प्रतिनिधिः किरण-भूपतिराजू, सीआईआई-अध्यक्षाश्च डॉ. वी. नागलक्ष्मी, आरएआरआई-कार्यवाहक-सहायक-निदेशकः डॉ. बी. वेंकटेश्वरलुः उपस्थिताः आसन्।

अस्मिन् अवसरि प्रोफेसरः राबिनारायण-आचार्य अवदत् यत् जीवन-शैली-जनित-रोगाः शीघ्रं वर्धन्ते, तथा च अस्मिन् काले आयुर्वेदस्य स्वास्थ्य-केंद्रित-दृष्टिकोणः अधिकं प्रासंगिकः जातः। तेन परिषदः कृतानि प्रयासानि—एसपीएआरके, स्मार्ट, शोध-पद्धति-कार्यक्रमः, फैलोशिप-आदि—उल्लिख्य उक्तम् यत् परिषद् उद्योगेन सह संयुक्त-अनुसन्धानं प्रवर्धयति, तस्मात् उत्पन्नायाः बौद्धिक-संपदः न्यायसंगत-वितरणं सुनिश्चितं करिष्यति इति।

आन्ध्र-प्रदेशस्य आयुष-निदेशकः के. दिनेशकुमारः उक्तवान् यत् राज्ये आयुर्वेद-महाविद्यालयाः औषध-निर्माण-इकाइयश्च न्यूनाः सन्ति, अतः एकस्य राष्ट्रीय-आयुर्वेद-संस्थानस्य स्थापना आवश्यकैव अस्ति। सिद्धि 2.0 शोधम्, शिक्षाम्, उद्योगं च एकस्मिन् मंचे उपनयति। डॉ. एन. श्रीकान्तः अवोचत् यत् परिषद् १५०-अधिक-आयुर्वेदीय-सूत्राणां वैज्ञानिक-मूल्यांकनम् अकुर्वत् तथा च गुणवत्ता-, सुरक्षा-, विषाक्तता-संबद्धः विस्तृतः डेटा उद्योगस्य कृते उपलब्धः अस्ति। तेन आयुर्वेद-आधारित-तांत्रिक-स्टार्टअप्-प्रयत्नानां कृत्रिम-बुद्धि-आधारित-नवाचाराणां च समर्थनं यथावत् प्रदत्तं भवेत् इति अवोचत्।

उद्योग-प्रतिनिधिः किरण-भूपतिराजू अवदत् यत् वैश्विक-बाजारे आयुर्वेदीय-उत्पादानां स्वीकृतिं वर्धयितुं जडी-बूटीनां निर्माण-प्रणाली-चिकीर्षायाः आधुनिकीकरणम् अत्यावश्यकम्। सीआईआई-अध्यक्ष्या डॉ. नागलक्ष्मी उक्तवती यत् शोध-शिक्षा-उत्पादन-समन्वयेन आयुर्वेद-उद्योगे रोजगार-विकासयोः नूतनाः अवसराः उद्घाटिताः भविष्यन्ति।उल्लेखनीयम् यत् सिद्धि 2.0 कार्यक्रमे दक्षिण-भारतानि 25-अधिक आयुर्वेदीय-उद्योग-संस्थाः 100-अधिक प्रतिनिधयश्च सहभागी अभवन्। परिषदः अवदत् यत् एषः कार्यक्रमः आयुर्वेदम् वैज्ञानिकम्, साक्ष्य-आधारितम्, वैश्विक-प्रतिस्पर्धायोग्यम् इति कर्तुं महत्वपूर्णं योगदानं करिष्यति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता