Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्री डॉ. भीमराव अंबेडकरस्य प्रतिमायामकरोत् माल्यार्पणम्
रायपुरम्, 26 नवंबरमासः (हि.स.)।
मुख्यमन्त्राः विष्णुदेवः साय अद्य बुधवासरे राजधानी-रायपुरस्थित अम्बेडकर-चौके भारत-रत्न डॉ. भीमराव-अम्बेडकरस्य प्रतिमायै पुष्पाञ्जलिं समर्प्य तं सादरं नमत्। डॉ. अम्बेडकरं प्रति गाढं सम्मानं व्यक्त्वा मुख्यमन्त्रिणा उच्यते स्म—“ते केवलं भारतीय-सम्विधानस्य शिल्पकारः न, अपि तु समानता–न्याय–सामाजिक-समरसतायाः अचलस्तम्भाः आसन्।”
अस्मिन् अवसरे विधायकः राजेशः मूणत, विधायकः पुरन्दरः मिश्रा, महापौरः मीनल-चौबे, अन्ये जनप्रतिनिधयः, अधिकारीगणः, तथा उपस्थितो बहुलः सामान्यजनसमूहः—एते सर्वे संविधानदिवसे डॉ. अम्बेडकरस्य अप्रतिमं योगदानं स्मृत्वा संविधानं प्रति स्वां प्रतिबद्धतां पुनरवोचन्।
मुख्यमन्त्री साय स्वउद्बोधने अवदत्—यद् “अस्माकं संविधानं देशस्य एकता–अखण्डता–लोकतान्त्रिक-मूल्यानां मूलाधारः अस्ति। डॉ. अम्बेडकरः दूरदर्शिता, गहनाध्ययनं च अवलम्ब्य संविधान-प्रारूपनिर्माणे महत्त्वपूर्णं योगदानम् अकरोत्। भारतस्य संविधानं केवलं अस्माकं अधिकारान् रक्षति न, अपि तु नागरिककर्तव्येषु अपि अस्मान् जागरूकान् करोति।”
कार्यक्रमे उपस्थितजनसमूहः अपि विविधता-एकता-परम्परां संवर्धयितुं तथा संवैधानिक-मूल्यानि निजजीवने अवतरयितुं संकल्पं कृतवान्।
---------------
हिन्दुस्थान समाचार