Enter your Email Address to subscribe to our newsletters


जयपुरम्, 26 नवंबरमासः (हि.स.)।
मुख्यमन्त्राः भजनलालः शर्मा अवदत् यत् लौहपुरुषः सरदार-वल्लभभाई पटेलः स्वदूरदर्शिता, दृढ-संकल्पशक्ति तथा साहसपूर्ण-निर्णयैः भारतं एकीकृत्य राष्ट्र-निर्माणे अत्यन्तं महत्त्वपूर्णां भूमिकाम् अपश्यत्। युवानां प्रति आह्वानं कृत्वा ते अवदन्—
“युवानः सरदार-पटेलस्य जीवनात् प्रेरणां गृह्णन्तु, ‘राष्ट्रम् प्रथमम्’ इति सिद्धान्तं सर्वोपरि स्थापयन्तु, तथा दृढं, एकीकृतं, विकसितं भारतं निर्मातुं स्वयोगदानि ददतु।”
संविधान-दिवसस्य शुभाशंसाः दत्वा मुख्यमन्त्रिणा उक्तम्—
“डॉ. भीमराव-अम्बेडकरः विश्वस्य महत्तमं संविधानं अस्मभ्यं दत्तवान्, तस्य एव आधारे देशः प्रगत्यै यत्र-तत्र गच्छति।”
अमर-जवान- ज्योति-समीपे आयोजित समारोहः
बुधवासरे अमर-जवान-ज्योतेः समीपे सरदार@150 यूनिटी-मार्च अन्तर्गतं यमुना-प्रवाह-यात्रा इति समारोहं सम्बोधयन् मुख्यमन्त्री उक्तं प्रधानमन्त्रिणः नरेन्द्र-मोदयाः आह्वानेन सर्वदेशे सरदार-पटेलस्य 150वीं जयन्ती आचर्यते। तेनैव हेतोः यमुना-प्रवाह-यात्रापि सञ्चाल्यते।”
ते अवदन् यत् “अस्याः यात्रायाः प्रसङ्गेन राजस्थानस्य तथा अन्येषां प्रदेशानां युवानः जयपुरात् आरभ्य सरदार-पटेलस्य जन्मभूमिं कमरसदं यावत् यात्रां करिष्यन्ति। एषा यात्रा युवानां कृते पटेलस्य जीवनं, संघर्षः, देशभक्तिं च निकटतः ज्ञातुं अवसरम्।”
तथा तेनोक्तम्— युवानां प्रति सरदार-पटेलस्य आदर्शानां प्रत्यक्षानुभवः अपि लभ्यते।
स्वतन्त्रता-सङ्ग्रामे तथा राष्ट्र-एकीकरणे सरदार-पटेलस्य योगदानम्
मुख्यमन्त्रिणा पुनः उक्तं स्वतन्त्रता-आन्दोलनं प्रति सरदार-पटेलस्य योगदानम् अमूल्यम्। बारडोली-सत्याग्रहे तस्य प्रभावी भूमिकायै ‘सरदार’ इति उपाधिः दत्ता। ते किसानों अधिकारार्थम् संघर्षं कर्तुं शिक्षितवन्तः तथा स्वयं कारागारेऽपि स्थिताः; किन्तु कदापि स्वसिद्धान्तान् न त्यक्तवन्तः।”
ते अवदन् यत् “१५ अगस्त १९४७ तमे दिने स्वातन्त्र्यं प्राप्तम्, परन्तु विभाजन-दुःखं अपि स्वीकारीतम्। तदा देशः ५६२ रियासत्सु विभक्तः आसीत्। सरदार-पटेलः कूटनीतिम्, दूरदर्शिताम्, कतिपयेषु स्थलेषु कठोरतां च अवलम्ब्य सर्वाः रियासतः भारतं प्रति एकीकृतवान्। ‘ऑपरेशन पोलो’ इत्यनेन हैदराबादं, जनमत-संग्रहेण जूनागढं च भारतस्य अङ्गी-कृतवान्। देशस्य एकता-अखण्डता तस्य परमलक्ष्यम् आसीत्, तत् च सफलीकृतम्।”
प्रधानमन्त्रिणः कार्याणि तथा सरदार-पटेल-परम्परायाः संवर्धनम्
ते अवदन् यत् “प्रधानमन्त्री सरदार-पटेलस्य विरासतं संवर्धयितुं संकल्पं कृतवान्। कश्मीरात् धारा ३७०-निष्कासनम् सरदारस्य अपूर्णस्य स्वप्नस्य पूर्तिः। सम्पूर्णं भारतं पूर्वात् पश्चिमं, उत्तरात् दक्षिणं यावत् एकत्वेन संयोजितम् इदानीं दृश्यते। सरदार-पटेलस्य सम्मानार्थं विश्वस्य महत्तमा प्रतिमा ‘स्टैच्यू ऑफ यूनिटी’ निर्मिता।”
ते अवदन्—
“प्रधानमन्त्रिणः नेतृत्वे (२०१४ तः अनन्तरम्) देशे गरीब-कल्याण-योजनाः, विकास-कार्यक्रमाः, आतंकवाद–नक्सलवादयोः दमनम्, तथा विश्व-पटलः उपरि भारतस्य प्रतिष्ठा—इत्येतानि अभूतपूर्वाणि कार्याणि अभवन्। अद्य विश्वं भारतं प्रति महानां अपेक्षां धारयति तथा विश्वस्य प्रमुखनायकस्य नेतृत्वे देशः नूतन-उन्नतिं प्राप्नोति।”
यूनः प्रति प्रेरणासन्देशः
शर्मा अवदन्—
“सरदार-पटेलस्य जीवनं युवानां प्रत्येकस्य भारतवासीस्य च प्रेरणास्त्रोतः। तेषां जीवनात् कर्तव्यपरायणता, ईमानदारी, सत्यनिष्ठा, दृढसं Sankalpaḥ, एकता, सादगी—इति पञ्च शिक्षाः युवाः ग्रहणीयाः।”
अवसाने मुख्यमन्त्रिणा सरदार@150 यूनिटी-मार्च अन्तर्गतां यमुना-प्रवाह-यात्रां हरितध्वजेन प्रेषितम्।
तस्मात् पूर्वं ते अमर-जवान-ज्योति उपरि पुष्पचक्रम् अर्प्य शहीदानाम् नमनम् अकरोत्।
अस्मिन् अवसरे सांसदः मदनः राठौड़, मञ्जू शर्मा, विधायकः कालिचरणः सराफः, जितेन्द्रः गोठवालः, गोपालः शर्मा, बालमुकुन्दाचार्यः इत्यादयः बहवः सामान्यजनाः च उपस्थिताः आसन्।
---------------
हिन्दुस्थान समाचार