Enter your Email Address to subscribe to our newsletters

इंदौरम्, 26 नवंबरमासः (हि.स.)।राष्ट्रियस्त्री-आयोगस्य नूतनदिल्लीस्थितस्य अध्यक्षा विजया रहाटकर महोदया नवम्बर् २८ दिने इन्दौर-प्रवासे भविष्यन्ति। राष्ट्रियस्त्री-आयोगेन नूतनदिल्लीतः “राष्ट्रीयस्त्री-आयोगः भवतः द्वारे” इति स्त्री-जन्सुनावण्याः आयोजनम्, तथा इन्दौर-सम्बागस्य वरिष्ठ-प्रशासनिक-अधिकाऱ्याः पुलिस-अधिकाऱ्याश्च इत्येतानां समीक्षा-पुनरीक्षण-सम्मेलनं च नवम्बर् २८ दिने रेसिडेन्सी-कोठ्याः सभागृहेम् आयोजितुं निश्चितम्।
जनसम्पर्क-अधिकारी महिपाल अजय इत्यनेन उक्तम् यत् राष्ट्रियस्त्री-आयोगेन स्त्री-जनश्रवणगोचरतायाः आयोजनं नवम्बर् २८ दिने द्वादशवादने (दोपहर १२ वादने) आरप्स्यते। एषा जन्सुनावणी आयोगस्य अध्यक्षया विजया रहाटकर-महोदया एव करिष्यते। अस्यां जन्सुनावण्यां इन्दौर-जिलस्य पुलिस-विभागस्य २०२३–२०२५ वर्षपर्यन्तं लंबिताः चत्वारिंशत् (४०) प्रकरणानि, तथा अन्याः प्राप्ताः परिवादाः अपि श्रूयन्ते।
एवं च यदि का अपि स्त्री स्वस्य शिकायतम् अभिलेखयितुम् इच्छति, तर्हि निर्दिष्टकाले उपस्थितुं शक्नोति।
जनश्रवणगोचरतां पूर्वं विजया रहाटकर-महोदया इन्दौर-सम्बागस्य वरिष्ठ-प्रशासनिक-अधिकाऱ्याः सह प्रातः ११ वादने, तथा पुलिस-अधिकाऱ्याः सह अपराह्णे ३ वादने समीक्षा-पुनरीक्षण-सभां करिष्यन्ति। अनन्तरं अध्यक्षया वन-स्टॉप् सेन्टर (सखी-केन्द्र) इत्यस्य निरीक्षणं करिष्यते।
हिन्दुस्थान समाचार