मुख्यमंत्री डॉ. यादवो मुंबई-आक्रमणस्य वार्षिक्यां हुतात्मसैनिकेभ्यो दिवंगत नागरिकेभ्योऽददाच्छ्रद्धांजलिम्
भाेपालम्, 26 नवंबरमासः (हि.स.)। मुंबईनगर्यां नवम्बर् २६, २००८ तमे वर्षे अभवद् यः आतंकवादी-आक्रमणः, तस्य अद्य बुधवासरे सप्तदशमी वार्षिकी आचर्यते। अस्मिन्नवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः वीरशहीदांस्तथा दिवंगत-नागरिकान् प्रति श्रद्धाञ्
मुख्यमंत्री डॉ. यादव ने मुंबई हमले की बरसी पर शहीद जवानों और दिवंगत नागरिकों को दी श्रद्धांजलि


भाेपालम्, 26 नवंबरमासः (हि.स.)।

मुंबईनगर्यां नवम्बर् २६, २००८ तमे वर्षे अभवद् यः आतंकवादी-आक्रमणः, तस्य अद्य बुधवासरे सप्तदशमी वार्षिकी आचर्यते। अस्मिन्नवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः वीरशहीदांस्तथा दिवंगत-नागरिकान् प्रति श्रद्धाञ्जलिं निवेदितवन्तः। ते अवदन्— “राष्ट्रं तेषां बलिदानं कदापि न विस्मरिष्यति।”

मुख्यमन्त्री डॉ॰ यादवः सामाजिक-माध्यमे X इत्यस्मिन् स्वसन्देशे अवदत्—“मुंबईस्य २६/११ आक्रमणे देशस्य मानवतायाश्च रक्षणार्थं शहीदान् भूत्वा निहताः ये वीरजवानाः, याश्च दिवंगताः नागरिकाः, तान् अहं नमनं कराामि। स्वप्रियजनान् हतान् ये नागरिकाः, तेषां प्रति मम संवेदनाः। वयं सर्वे राष्ट्रस्य अस्मिताम् अखण्डतां च संरक्षितुं आतंकवादस्य विपक्षे प्रतिक्षणं सजगाः एकीभूताश्च भवितव्यम्।”

स्मरणीयं यत् अद्यैव दिने सप्तदश वर्षपूर्वं मुंबईनगरेऽयं भीषणः आतंकवादी-आक्रमणः जातः। नवम्बर् २६, २००८ तमे दिने पाकिस्तानदेशात् आगताः दश आतंकवादिनः मुंबईनगरे बहेषु स्थलेषु एककाले आक्रमणम् अकुर्वन्। तस्मिन् आक्रमणे सुरक्षा-कर्मचारिणः विदेशिजनाः च सहिताः १६६ जनाः प्राणान् त्यक्तवन्तः, शताधिकाः जनाः घातिताः अपि अभवन्।

---------------

हिन्दुस्थान समाचार