Enter your Email Address to subscribe to our newsletters

भाेपालम्, 26 नवंबरमासः (हि.स.)।
मुंबईनगर्यां नवम्बर् २६, २००८ तमे वर्षे अभवद् यः आतंकवादी-आक्रमणः, तस्य अद्य बुधवासरे सप्तदशमी वार्षिकी आचर्यते। अस्मिन्नवसरे मध्यप्रदेशस्य मुख्यमन्त्री डॉ॰ मोहनयादवः वीरशहीदांस्तथा दिवंगत-नागरिकान् प्रति श्रद्धाञ्जलिं निवेदितवन्तः। ते अवदन्— “राष्ट्रं तेषां बलिदानं कदापि न विस्मरिष्यति।”
मुख्यमन्त्री डॉ॰ यादवः सामाजिक-माध्यमे X इत्यस्मिन् स्वसन्देशे अवदत्—“मुंबईस्य २६/११ आक्रमणे देशस्य मानवतायाश्च रक्षणार्थं शहीदान् भूत्वा निहताः ये वीरजवानाः, याश्च दिवंगताः नागरिकाः, तान् अहं नमनं कराामि। स्वप्रियजनान् हतान् ये नागरिकाः, तेषां प्रति मम संवेदनाः। वयं सर्वे राष्ट्रस्य अस्मिताम् अखण्डतां च संरक्षितुं आतंकवादस्य विपक्षे प्रतिक्षणं सजगाः एकीभूताश्च भवितव्यम्।”
स्मरणीयं यत् अद्यैव दिने सप्तदश वर्षपूर्वं मुंबईनगरेऽयं भीषणः आतंकवादी-आक्रमणः जातः। नवम्बर् २६, २००८ तमे दिने पाकिस्तानदेशात् आगताः दश आतंकवादिनः मुंबईनगरे बहेषु स्थलेषु एककाले आक्रमणम् अकुर्वन्। तस्मिन् आक्रमणे सुरक्षा-कर्मचारिणः विदेशिजनाः च सहिताः १६६ जनाः प्राणान् त्यक्तवन्तः, शताधिकाः जनाः घातिताः अपि अभवन्।
---------------
हिन्दुस्थान समाचार