मुख्यमंत्री जेवरविमानपत्तनकस्य कार्याणाम् अगृह्णात् संज्ञानम्
नोएडा, 26 नवंबरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे नोएडा-नगरं आगमिष्यन्ति। तेषां कार्यक्रमे अल्पपरिवर्तनं जातम्। अधुना मुख्यमन्त्री केवलं क्षेत्रे ५० स्थितस्य मेदान्ता चिकित्सालयस्य उद्घाटनं करिष्यन्ति तथा च नोएडा
मुख्यमंत्री जेवर एयरपोर्ट के कार्यों का कल लेगें जायजा


नोएडा, 26 नवंबरमासः (हि.स.)।

उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथः गुरुवासरे नोएडा-नगरं आगमिष्यन्ति। तेषां कार्यक्रमे अल्पपरिवर्तनं जातम्। अधुना मुख्यमन्त्री केवलं क्षेत्रे ५० स्थितस्य मेदान्ता चिकित्सालयस्य उद्घाटनं करिष्यन्ति तथा च नोएडा अन्तर्राष्ट्रीय-विमानपत्तनम् उपगम्य तस्य आरम्भसमये कर्तव्यानां तयारीणां समीक्षा अपि करिष्यन्ति।

पुलिसाधिकारीणां, प्राधिकरणस्य, जिला-प्रशासनस्य च अधिकारिणां मध्ये तयारी प्रवृत्ता अस्ति। मुख्यमन्त्रिणः आगमनं प्रति पुलिसस्य वरिष्ठाधिकारिणाः सुरक्षा-व्यवस्थां निर्णीतवन्तः। नोएडा-विकास-प्राधिकरणेन, पुलिसा, जिला-प्रशासनेन च गतअनेकदिनेभ्यः तैयारी क्रियते स्म।

जिला-प्रशासनस्य अधिकारी अवदन् यत् मुख्यमन्त्रिणः कार्यक्रमे किञ्चित् परिवर्तनं जातम्। ते जेवर-विमानपत्तनस्य कार्याणां परीक्षणं कृत्वा क्षेत्रे ५० स्थितं मेदान्ता चिकित्सालयं गमिष्यन्ति। चिकित्सालयस्य शुभारम्भं कृत्वा ते गाज़ियाबादस्य हिंडन्-विमानपत्तनं प्रति गमिष्यन्ति।

नोएडा-विकास-प्राधिकरणेन हेलिपैड-निर्माणकार्यं आरब्धम्। अपर-पुलिस-आयुक्तः (कानून-व्यवस्था) राजीव-नारायण-मिश्रः अवदत् यत् मुख्यमन्त्रिणः आगमनप्रस्थानयोः निमित्तं सुरक्षा-व्यवस्था व्यापकतया विनियोजिता। कतिपये मार्गेषु यातायातम् अपि परिवर्तितं भविष्यति।

---

हिन्दुस्थान समाचार