Enter your Email Address to subscribe to our newsletters

-मुख्यमंत्री संविधान दिवसे लोकभवने संविधानस्य उद्देशिकायाः कारितवान् शपथपाठनम्
लखनऊ, 26 नवंबरमासः (हि.स.)।संविधानदिवसस्य अवसरं प्रति लोकभवने आयोजिते कार्यक्रमे मुख्यमन्त्री योगी आदित्यनाथेन संविधानस्य उद्देशिकायाḥ सशपथ-पाठनं कृतम्। तस्मात् पूर्वं अतिथिभिः भारतमातुः तथा बाबासाहेब-भीमराव-आंबेडकरस्य चित्रयोः पुष्पार्पणं कृतम्। तस्मिन् समये लघुचित्रम् अपि प्रदर्शितम्। मुख्यमन्त्री योगी आदित्यनाथेन विविध-स्पर्धानां विजेतेभ्यः सम्मानोऽपि दत्तः।
संविधानदिवसस्य अवसरात् बुधवासरे प्रदेशस्य सर्वेषु जिलामुख्यालयेषु कार्यक्रमाः आयोजिताः। अत्र लोकभवने सम्पन्ने मुख्य-कार्यक्रमे योगी आदित्यनाथः अवदत् यत् प्रधानमन्त्रिणः नरेन्द्रमोदिनः प्रेरणया २०१५ वर्षात् आरभ्य देशः प्रतिवर्षं नवम्बर-मासस्य षड्विंशे दिने संविधानदिवसस्य कार्यक्रमं करोति। निर्वाचनस्य अनन्तरं गठनां प्राप्ता संविधानसभा एव भारतस्य संविधानस्य निर्माणं कृतवती। डॉ॰ राजेन्द्रप्रसादस्य अध्यक्षतायां संस्थिता संविधानसभा बहूनि समितिं रूपयामास, यस्य ड्राफ्टिङ्ग्-समित्याः अध्यक्षरूपेण बाबासाहेब-आंबेडकरस्य भूमिका अत्यन्तम् महत्वपूर्णा आसीत्।
योगी आदित्यनाथः अवदत् यत् संविधाननिर्माणे द्वे वर्षे एकादश मासाः अष्टादश दिनाश्च व्यापिताः। अस्य निर्माण-कर्मणि ये स्वाधीनता-सेनान्यः विशेषज्ञाश्च सम्मिलिताः, तेषाम् एव प्रयत्नेन भारतस्य संविधानं विश्वस्य महत्मतमं बन्यते, यत् भारतस्य नानात्वं ऐक्ये संयोजयति। संविधानस्य मूलप्रतिं समादाय आंबेडकरसमितिः यदा संविधानसभां गतवती तदा अपि सः अवदत्— संविधानं नाम दस्तावेजः, यः भारतस्य विविधतां एकत्वे संयोजयन् देशस्य मार्गदर्शकत्वं करिष्यति।
कर्तव्यविना अधिकारो न भवति
योगी आदित्यनाथेन उक्तम्— अद्य सर्वासु संस्थासु, ग्रामपञ्चायतादिषु च संविधानस्य प्रस्तावनायाḥ वाचनं कृत्वा तदस्य गौरवं जनमानसे स्थापितम्। २०१५ तमे वर्षे संविधानदिवसे प्रधानमन्त्रिणा मोदिना उक्तं यत्— वयं सर्वे स्वाधीन-भारते नागरिकाः, किन्तु स्वाधीनतायाḥ वास्तविक-मूल्यं जनाः विस्मरन्ति, यतः वयं स्वाधीनता-संग्रामस्य कष्टान् न दृष्टवन्तः, न अनुभूतवन्तः। अतः सर्वे केवलम् अधिकारस्य चर्चामेव कुर्वन्ति। अधिकाराः तदा एव सुरक्षिताः भवन्ति यदा जनाः स्व-कर्तव्यपालनस्य वृत्तिं स्थापयन्ति। कर्तव्य-विना अधिकाराः न शक्या भवन्ति। यत्र कर्तव्यं विहाय अधिकारस्य प्राप्तिः क्रियते, तत्र लोकतन्त्रम् न भवति, किन्तु तत्र तानाशाही प्रबल्यते, ये सामान्य-नागरिकाणां मौलिक-अधिकारान् उत्पीडयन्ति।
विकसित-भारतस्य लक्ष्ये सर्वे राष्ट्रवासी पंचप्राणैः संयुक्ताः स्युः
मुख्यमन्त्रिणा अवदत्— संविधानस्य प्रवर्तनानन्तरं भारतं तस्याः सर्वोपरितां स्वीकृत्य तस्य प्रति सम्मानं प्रदत्तम्। स्वाधीनता-सेनान्येभ्यः, राष्ट्रीय-चिह्नेभ्यश्च आदरः दर्शितः। येन मूलभावेन संविधानं निर्मितं, स एव भावः जीवनस्य अङ्गीकृतः। यदि देशः एतत् सम्मानं पुरस्कृत्य अग्रे गच्छति तर्हि तस्य विकासं न कश्चन वारयितुं शक्नोति। आज़ादी का अमृत महोत्सव-उत्सवे प्रधानमन्त्रिणा मोदिना विकसित-भारतस्य संकल्पना प्रदत्ता। तस्य सिद्ध्यर्थं सर्वेषां नागरिकानां पंचप्राण-संलग्नता अपेक्ष्यते।
योगी आदित्यनाथः अवदत्— यदि वयं भारतस्य संविधानस्य अवमाननं कुर्मः, तर्हि तदेव बाबासाहेबस्य, स्वाधीनता-संग्राम-सेनानां बलिदानिनां च अपमानं भवति। यैः दरिद्रैः संविधान-शक्त्या लोकतान्त्रिक-अधिकारः प्राप्तः, तेषां तथा प्रथम-निर्वाचनकाले एव मताधिकारं लब्धवतीनां महिलानां च अपमानः भवति।
तत् परं सः अवदत्— प्रत्येकस्य भारतवासिनः गृहे संविधानस्य प्रति अवश्यं भवेत्। प्रत्येक-कुटुम्बे तस्य प्रस्तावनायाḥ वाचनं नित्यं क्रियताम्। मुख्यमन्त्रिणा प्रस्तावनाया मूलभावः अपि व्याख्यातः। सः अवदत्— भारतानां मूलसंविधानस्य पृष्ठेषु अयोध्यां प्रति पुष्पकविमानेन भगवान् श्रीरामः सीतया सह आगच्छन्ति, तथा महाभारत-युद्धे श्रीकृष्णेन दत्ताः गीता-उपदेशाः अपि चित्ररूपेण दृश्यन्ते। महात्मा बुद्धः, सम्राट् अशोकः, अन्ये च महापुरुषाः—एते सर्वे भारतविरासतस्य गौरव-बोधाय स्थापिताः। एते द्योतयन्ति यत् संविधानं विरासतस्य प्रति श्रद्धां संवर्धयितुमिच्छति, किन्तु वयं अद्यापि तस्मात् विमुखा इव दृश्यामहे।
अस्मिन् अवसरे उपमुख्यमन्त्री केशवप्रसाद-मौर्यः, ब्रजेश-पाठकः, योगी-सरकारस्य मन्त्रीगणाः सुरेश-खन्ना, सूर्यप्रताप-शाही, दारासिंह-चौहान, धर्मपालसिंह, धर्मवीर-प्रजापति, बलदेवसिंह-औलख, दानिश् आजाद-अंसारी, महापौरः सुषमा-खर्कवाल, अनुसूचित-जाति-जनजाति-आयोगस्य अध्यक्षः बैजनाथ-रावतः इत्यादयः उपस्थिताः आसन्।
हिन्दुस्थान समाचार