देहली-भारतीयजनतापक्षस्य अध्यक्षेन संविधानदिवसस्य अवसरे प्रदेशवासिभ्यः शुभकामनाः दत्ताः
नवदेहली, 26 नवंबरमासः (हि.स.)। भारतीय-जनता-पक्षस्य (भाजपा) दिल्ली-प्रदेश-अध्यक्षेन वीरेंद्र-सचदेवेन् बुधवारे संविधान-दिवसे सर्वेषां प्रदेशवासिनां प्रति बधाईं शुभकामनाश्च दत्ताः। सः अवदत् यत् संविधानस्य एते पावनाः मूल्यानि आत्मसात्कुर्वन्तः सर्वे मि
भारतीय जनता पार्टी (भाजपा) के दिल्ली प्रदेश अध्यक्ष वीरेंद्र सचदेवा (फाइल फोटो)।


नवदेहली, 26 नवंबरमासः (हि.स.)। भारतीय-जनता-पक्षस्य (भाजपा) दिल्ली-प्रदेश-अध्यक्षेन वीरेंद्र-सचदेवेन् बुधवारे संविधान-दिवसे सर्वेषां प्रदेशवासिनां प्रति बधाईं शुभकामनाश्च दत्ताः। सः अवदत् यत् संविधानस्य एते पावनाः मूल्यानि आत्मसात्कुर्वन्तः सर्वे मिलित्वा “विकसित-भारत”-निर्माणे सहभागी-भवनस्य संकल्पं गृह्णीयुः।

दिल्ली-प्रदेश-अध्यक्षेन वीरेंद्र-सचदेवेन् सोशल-मीड़िया-एक्स इति माध्यमे पोस्ट कृत्वा उक्तम् यत् अस्माकं संविधानं न्याय-समानता-स्वतन्त्रता-बंधुत्वादि उच्च-आदर्शेषु आधारितं जीवन्-दस्तावेजम् अस्ति, यस्य रचना भारत-रत्न-बाबा-साहेब-डॉ. भीमराव-आंबेडकरस्य दूरदर्शी-चिन्तनस्य, गहन-विद्वत्तायाः, अद्वितीय-परिश्रमस्य च परिणामः अस्ति।

देहलीप्रदेश-अध्यक्षेन उक्तम् यत् एतत् महान् संविधानं न केवलं राष्ट्रस्य एकता-अखण्डतेः दृढाधारः, अपितु प्रत्येकं नागरिकं प्रति समान-अधिकारं, सम्मानं, अवसरं च दत्त्वा नूतन-भारतस्य दिशां अपि प्रकाशयति।

उल्लेखनीयम् अस्ति यत् 26 नवम्बरम् प्रथमं राष्ट्रीय-न्याय-दिवसरूपेण आचर्यते स्म, किन्तु अधुना संविधान-दिवस-रूपेण एव आचर्यते।

----------------------

हिन्दुस्थान समाचार / अंशु गुप्ता