Enter your Email Address to subscribe to our newsletters

नवदेहली, 26 नवंबरमासः (हि.स.)। भारतीय-जनता-पक्षस्य (भाजपा) दिल्ली-प्रदेश-अध्यक्षेन वीरेंद्र-सचदेवेन् बुधवारे संविधान-दिवसे सर्वेषां प्रदेशवासिनां प्रति बधाईं शुभकामनाश्च दत्ताः। सः अवदत् यत् संविधानस्य एते पावनाः मूल्यानि आत्मसात्कुर्वन्तः सर्वे मिलित्वा “विकसित-भारत”-निर्माणे सहभागी-भवनस्य संकल्पं गृह्णीयुः।
दिल्ली-प्रदेश-अध्यक्षेन वीरेंद्र-सचदेवेन् सोशल-मीड़िया-एक्स इति माध्यमे पोस्ट कृत्वा उक्तम् यत् अस्माकं संविधानं न्याय-समानता-स्वतन्त्रता-बंधुत्वादि उच्च-आदर्शेषु आधारितं जीवन्-दस्तावेजम् अस्ति, यस्य रचना भारत-रत्न-बाबा-साहेब-डॉ. भीमराव-आंबेडकरस्य दूरदर्शी-चिन्तनस्य, गहन-विद्वत्तायाः, अद्वितीय-परिश्रमस्य च परिणामः अस्ति।
देहलीप्रदेश-अध्यक्षेन उक्तम् यत् एतत् महान् संविधानं न केवलं राष्ट्रस्य एकता-अखण्डतेः दृढाधारः, अपितु प्रत्येकं नागरिकं प्रति समान-अधिकारं, सम्मानं, अवसरं च दत्त्वा नूतन-भारतस्य दिशां अपि प्रकाशयति।
उल्लेखनीयम् अस्ति यत् 26 नवम्बरम् प्रथमं राष्ट्रीय-न्याय-दिवसरूपेण आचर्यते स्म, किन्तु अधुना संविधान-दिवस-रूपेण एव आचर्यते।
----------------------
हिन्दुस्थान समाचार / अंशु गुप्ता