Enter your Email Address to subscribe to our newsletters

जौनपुरम्, 26 नवंबरमासः (हि.स.)। उत्तरप्रदेशराज्यस्य खेलराज्यमन्त्री (स्वतन्त्रप्रभार) गिरिशचन्द्रयादवः जौनपुरे जफराबाद-थानाक्षेत्रे उत्तरगावा ग्रामे डॉ. भीमराव आंबेडकरस्य प्रतिमायाः बुधवारे अनावरणं कृतवान्।
अनावरणसमये उपस्थितेभ्यः सम्बोधनं कुर्वन् मन्त्री गिरिश् चन्द्र यादवः उक्तवान् यत् डॉ. भीमराव आंबेडकरः केवलं संविधाननिर्माता न सन्ति किन्तु सामाजिकसमता, शिक्षाशास्त्र, च मानवानुकूलाधिकाराणां अद्वितीयप्रतीकः अपि सन्ति। तेभ्यः स्वविचारैः सर्वान् जागृतान् कृतवान्। मन्त्री आंबेडकरस्य भव्यप्रतिमायाः स्थापने सहयोगी-सदस्यानां प्रशंसां अपि कृतवन्तः। ते आंबेडकरस्य जीवनस्य विस्तृतप्रकाशनम् अपि कृतवान्।
मन्त्री उक्तवान् यत् अद्य अस्माभिः तेषां प्रदत्तमार्गे गमनं आवश्यकम् अस्ति। अस्मिन् अवसरे नन्दलाल यादवः, कमला यादवः, जितेन्द्रकुमारः, विवेक रञ्जन यादवः, अजय कुमारः, संजय कुमारः, अरविन्द कुमारः, नन्दलाल यादवः, ज्ञानप्रकाशः, राजकुमारः, शमशेरः, ऋषिकेशः च उपस्थिताः आसन्।
हिन्दुस्थान समाचार / अंशु गुप्ता