लोकतन्त्रस्य च निर्वाचनानां च अन्ताराष्ट्रीयसंस्थायाः अध्यक्षतां करिष्यति - सीईसी ज्ञानेशकुमारः
नवदेहली, 26 नवम्बरमासः (हि.स.)। मुख्यनिर्वाचनायुक्तः (सीईसी) ज्ञानेशकुमारः २०२६ तमे वर्षे अन्ताराष्ट्रियलोकतन्त्र-निर्वाचनसहायतासंस्थानस्य (अन्ताराष्ट्रिय आईडीईए) अध्यक्षः भविष्यति। ते ३ दिसम्बरदिनाङ्के स्वीडनदेशस्य स्टॉकहोमनगरे व्यवस्थितेषु सदस्यद
ज्ञानेश कुमार अन्य चुनाव आयुक्त के साथ


नवदेहली, 26 नवम्बरमासः (हि.स.)। मुख्यनिर्वाचनायुक्तः (सीईसी) ज्ञानेशकुमारः २०२६ तमे वर्षे अन्ताराष्ट्रियलोकतन्त्र-निर्वाचनसहायतासंस्थानस्य (अन्ताराष्ट्रिय आईडीईए) अध्यक्षः भविष्यति। ते ३ दिसम्बरदिनाङ्के स्वीडनदेशस्य स्टॉकहोमनगरे व्यवस्थितेषु सदस्यदेशानां परिषद्भेषु अध्यक्षपदं ग्रहीष्यन्ति।

निर्वाचन-आयोगेन प्रदत्तायां सूचनायां निर्दिष्टं यत् अध्यक्षरूपेण ते २०२६ तमे वर्षे परिषदः सर्वासु सभासु अध्यक्षतां करिष्यन्ति। अन्ताराष्ट्रीय आईडीईए इति १९९५ तमे वर्षे स्थापितम् अन्तरसरकारीसंघटनम् अस्ति, यत् विश्वे लोकतान्त्रिकसंस्थाः प्रक्रियाश्च सुदृढीकरणाय समर्पितम् अस्ति।

अस्मिन् वर्तमानकाले ऑस्ट्रेलिया,ब्राज़ील,कनाडा,फ्रांस,जर्मनी,इण्डोनेशिया,दक्षिणआफ्रिका,उरुग्वे सहितं 35 राष्ट्राणि सदस्यरूपेण सन्ति। अमेरिकाजापानदेशौ निरीक्षकत्वेन अवस्थितौ स्तः। एतत् संगठनं समावेशीलवलीनोत्तरदायी लोकतन्त्रस्य संवर्धनाय कार्यं करोति।

भारतम् आईआईडीईए संस्थायाः संस्थापकसदस्येषु एकम् अस्ति, यत् अस्याः शासनलोकतान्त्रिकचर्चासंस्थात्मकप्रयासेषु निरन्तरं योगदानं दत्तम्। अध्यक्षरूपेण ज्ञानेशकुमारः विश्वस्य महत्मतमस्य निर्वाचनस्य संचालनात् उपार्जितं देशस्य अद्वितीयानुभवं उपयोग्य आईआईडीईए संस्थायाः वैश्विककार्यक्रमस्य रूपरेखां विधास्यति। सीईसी नेतृत्वेण आईआईडीईए–ईसीआई च मिलित्वा तांत्रिकप्रशासनिकनवोन्मेषान् श्रेष्ठप्रथांश्च अन्ताराष्ट्रीयस्तरे प्रलेखयितुं प्रसारयितुं च कार्यं करिष्यतः।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता