चार श्रम संहिताः आत्मनिर्भर भारतस्य नारी सशक्तीकरणस्य च दिशि एकम् इतोऽपि चरणम्
- मृत्युंजय दीक्षितः प्रधानमंत्रिणो -नरेन्द्रमोदिनो नेतृत्वे केन्द्रीयसर्वकारः श्रमसुधाराणां दिशि निरन्तरं प्रयतमानोऽस्ति। नवनवीनाः श्रमसंहिताः एतेषां सुधाराणामग्रिमः चरणः सन्ति, येषां श्रमिकसङ्घैः व्यापकं स्वागतं क्रियते। एते चत्वारः नवाः श्रमसुध
मृत्युंजय दीक्षित


- मृत्युंजय दीक्षितः

प्रधानमंत्रिणो -नरेन्द्रमोदिनो नेतृत्वे केन्द्रीयसर्वकारः श्रमसुधाराणां दिशि निरन्तरं प्रयतमानोऽस्ति। नवनवीनाः श्रमसंहिताः एतेषां सुधाराणामग्रिमः चरणः सन्ति, येषां श्रमिकसङ्घैः व्यापकं स्वागतं क्रियते। एते चत्वारः नवाः श्रमसुधाराः विस्तीर्णाः सर्वहितकराश्च। “श्रम एव जयते” इति भावनया कार्यं कुर्वन्ती मोदीसरकार आगमनात् आरभ्य श्रमिकवर्गस्य सम्मानं तेषां च सुविधाः सततं वर्धमानाः सन्ति। प्रधानमन्त्री स्वयम् अयोध्यायां दिव्यभव्यराममन्दिरस्य उद्घाटने, नूतनसंसद्भवनस्य तथा भारतमण्डपस्य उद्घाटने च श्रमिकानां सम्मानं अनिवार्यतया कुर्वन्ति।

मोदीसर्वकारेण प्रवर्तिताः चतस्रः नव्याः श्रमसंहिताः श्रमिकवर्गाय सामाजिकसुरक्षा, समये वेतनदानं, सुरक्षितकार्यस्थानं च सुनिश्चितं करिष्यन्ति। एताः संहिताः श्रमिकाणां हितार्थं सशक्तं आधारं निर्मास्यन्ति, येन तेषां उत्तमानि लाभकर अवसराणि भविष्यति। प्रथमवारम् वेतनसंहिता 2019, औद्योगिकसंबन्धसंहिता 2020, व्यावसायिकसुरक्षास्वास्थ्यकार्यस्थितिसंहिता 2020 च प्रवर्तनार्थं महद् घोषणं कृतम्।

महिलाश्रमिकाणां कृते व्यापकाः व्यवस्थाः

एतासु नूतनाः श्रमसंहितासु प्रथमवारं महिलानां विशेषहितानि निरूपितानि। भारतस्य श्रमइतिहासे प्रथमवारं महिलाः सर्वेषु क्षेत्रेषु रात्रिकालेऽपि कार्यं कर्तुं अनुमन्यन्ते, परिवारपरिभाषायां च सासुससुरयोः समावेशः दत्तः। नूतनसंहिताः अनुसारं महिलाः खननक्षेत्रेऽपि कार्यं कर्तुं शक्नुयुः, तल्लेख्यम् — तस्यां नियुक्तिः तेषां स्वेच्छया एव भविष्यति। समानकार्ये समानवेतनं, षड्विंशतिसप्ताहपर्यन्तं मातृत्वलाभः, शिशुपालने गृहे कार्यकरणस्य सुविधाः च प्रदानाः सन्ति।

गिग-कार्यकर्तृणां कृते प्रयत्नः

नूतनश्रमसंहितासु प्रथमवारं गिग् तथा प्लेटफार्म-श्रमिकाः—यथा रैपिडो, जोमैटो, स्विगी, ओला, उबर इत्यादिषु कार्यरताः—परिभाषिताः। पूर्वं विद्यमानाः 29 श्रमविधानानि चतुर्भिः नव्यसंहिताभिः एकीक्रियन्ते।

युवा-श्रमिकाणां कृते लाभाः

नवीनश्रमकानूनैः प्रथमवारं युवाश्रमिकानां अवकाशदिनेभ्यः अपि वेतनं भविष्यति। सर्वेषां श्रमिकानां न्यूनतमवेतनस्य गारन्टी अपि दत्ता। नियुक्तिपत्रस्य अनिवार्यता सामाजिकसुरक्षां, रोजगारविवरणं च वर्धयिष्यति। निश्चितावधिकर्मचारीणामपि स्थायिकर्मचारिवत् सामाजिकसुरक्षा, चिकित्सासवेतनावकाशः, अन्ये समस्तलाभाश्च दास्यन्ते। डिजिटल-माध्यमेषु कार्यकर्तारोऽपि लाभान्विताः भविष्यन्ति। एताः श्रमसंहिताः 45 दिवसानां मध्ये प्रवर्तिताः भविष्यन्ति।

समग्रं श्रमपरिवर्तनम्

नवीनाः श्रमसंहिताः श्रमविधानानां इतिहासे महान् परिवर्तनं च निरूपयन्ति तथा परिवर्तमाने श्रमावश्यकतां संबोधयन्ति। न्यूनतमवेतनं, सामाजिकसुरक्षा, महिलाश्रमिकानां समानावसराः, गिग् व सङ्गठित-श्रमिकानां कानूनी-परिचयः—एते सर्वे तेषां जीवनस्तरं उन्नयिष्यन्ति। एषः आत्मनिर्भरभारत-लक्ष्यस्य महत्त्वपूर्णः चरणः। विशेषज्ञाः वदन्ति यत्, एते कानूनाः 2047 तमवर्षं यावत् विकसितभारतरूपे लक्ष्यं शीघ्रीकर्तुं शक्नुवन्ति।

उद्योगजगत् अपि एतेषां श्रमसुधाराणां स्वागतं कृतवन्तः। एभिः सुधारैः श्रमिकाणां दशा, तेषां जीवनं च व्यापकतया परिवर्तिष्यते। महिलाभ्यः रात्रौ कार्यकरणानुमतिः सर्वकारस्य प्रशासनव्यवस्थायाः विषये आत्मविश्वासं सूचयति। नूतनैः सुधारेऽधुना औद्योगिकक्षेत्रेभ्यः सह लघुउद्योगेष्वपि वृद्धिः भविष्यति। नूतनश्रमकानूनैः नूतनपुरातनउद्योगयोः विकासः भविष्यति। एताः श्रमसंहिताः श्रमिकाणां जीवनं प्रति नूतनसूर्योदयवत् आगमिष्यन्ति।

(लेखकः—स्वतन्त्र-टीकाकारः)

---------------

हिन्दुस्थान समाचार