Enter your Email Address to subscribe to our newsletters

बागपतम्, 26 नवंबरमासः (हि.स.)।
जिलायाः नगर-कोतवाली-प्रदेशे एका महिलाायै न्यायप्रदानस्य आग्रहेन हिन्दू-सङ्गठनैः बुधवासरे जिलाधिकारी-प्राङ्गणे प्रदर्शनम् आयोजितम्। पीडिता-स्त्रिया आरोपः अयम् यत् तस्या शारीरिकं मानसिकं च उत्पीड़नम् अभवत् तथा धर्मपरिवर्तनाय दबावः अपि कृतः।
एतत् प्रकरणं नगर-कोतवाली-क्षेत्रस्य। अत्र स्थितया पीडितया उक्तम् यत् मुस्लिम-समुदायस्य केचन व्यक्तयः तां धर्मपरिवर्तनाय दबावं कुर्वन्तः तस्या शारीरिक-शोषणम् कृत्वा प्रकरणं रफादफ़ा कर्तुम् अपि दाबं कृतवन्तः। पुलिसैः पीडितायाः तहरिरी-आधारेण मुकदमा पंजीकृतम्। अन्वेषणकाले अद्यावधि द्वौ आरोपितौ गिरफ्तारौ जातौ।
तथापि पीडिता तथा हिन्दू-सङ्गठना अन्येषां आरोपितानां शीघ्रग्रहणम्, तथा दोषिभ्यः विरुद्धं कठोर-कार्रवाई इति माँगां कुर्वन्ति। तेषां वचनम्— “यावत् सर्वे दोषिनः दण्डिताः न भवन्ति, तावद् अस्माकं संघर्षः अविरतं भविष्यति।”
हिन्दू-नेता आलोक-शास्त्री अवदन् यत् “पीडितायै न्यायं दातुं अद्य कलेक्ट्रेट्-मण्डपे धरनं दत्तम्। अस्माभिः जिलाधिकारिणे ज्ञापनम् अपि प्रदत्तम्, यस्मिन् प्रकरणे उचित-कार्यवाह्यै याचनाः कृताः।”
---------------
हिन्दुस्थान समाचार