Enter your Email Address to subscribe to our newsletters

गाजियाबादम्, 26 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य मुख्यमन्त्री योगी आदित्यनाथस्य गुरुवासरे प्रस्तावितगाजियाबादं भ्रमणं प्रति दृष्टिं कृत्वा, आयुक्तालय–आरक्षकेन दश-आरक्षकक्षेत्राणि नो–ड्रोन/अस्थायीरक्तवर्णीयक्षेत्रत्वेन निर्दिष्टानि। अस्मिन् विषये अतिरिक्तमहानगराराक्षकाधिक्षकेन (लॉ एण्ड ऑर्डर) बुधवासरे निषेधाज्ञा प्रकाशिता कृता या २७ नवम्बरमासस्य मध्यरात्रिपर्यन्तं प्रवर्तिष्यते।
आरक्षकायुक्तस्य जे. रविन्द्रगौडस्य माध्यमप्रभारी अवदत् यत् मुख्यमन्त्रिणः प्रस्तावितप्रवासस्य कारणेन आयुक्तालये निषेधाज्ञा प्रवर्तिता अस्ति । मुरादनगरम् मसूरी, वेवसिटी, कविनगर, मधुबन, बापूधाम, सिहानी, गेट,नन्दग्राम, इन्दिरापुरम्, कौशाम्बी, साहिबाबाद इति आरक्षकक्षेत्राणि पूर्णतया नो–ड्रोन/अस्थायीरक्तक्षेत्रत्वेन निश्चितानि। एतेषु प्रदेशेषु कस्यापि प्रकारस्य उडनयन्त्रं वा अन्योऽपि उड्डयनवस्तुर्निषिद्धा भविष्यति।
माध्यमकर्मिणां आयोजकानां च कृते निर्देशाः दत्ताः यत् यदि ते प्रतिबन्धितप्रदेशेषु विमानाणुयन्त्रेण चित्रग्रहणं वा चलचित्रग्रहणं कर्तुमिच्छेयुः तर्हि ते स्थानीयारक्षकेन सह विमानाणुयन्त्रस्य तथा अभियानस्य विवरणं दातव्यं, संबंधितारक्षकोपायुक्तात् अनुमतिश्च अनिवार्या। अनुमतिः प्राप्ता चेत् एव विमानाणुसञ्चालनं शक्यं भविष्यति। आयुक्तालयस्थानकानां सर्वेषां सर्वकारीप्रतिष्ठानानां कार्यालयानां च संवेदनशीलस्थलानां विषये अपि डीसीपी अनुमतिः विना विमानाणुसञ्चालनं निषिद्धमेव।
अतिरिक्त सीपी (विधिव्यवस्था) आलोकप्रियदर्शी अवदत् यदि कश्चन जनः वा समूहः एतेषां आदेशानाम् उल्लङ्घनं कृत्वा विमानाणुयन्त्रं वा अन्यं किमपि उड्डयनवस्तु उड्डापयति तर्हि तत् तत्क्षणमेव विनाश्यते तथा च तस्मात् जनः विरुद्धं विधिसम्मतं दण्डात्मककार्यं करिष्यते।
हिन्दुस्थान समाचार / अंशु गुप्ता