Enter your Email Address to subscribe to our newsletters


पेंशनभोगिनः कृते मार्गः सुगमं कुर्वन् अस्ति ईपीएफओ इति आलोक् यादव उवाच।
नवदेहली, 26 नवंबरमासः (हि.स.)। भारतीयः अन्तरराष्ट्रीयः व्यापर-मेला मध्ये कर्मकरभविष्यनिधि-संगठनः प्रथमवारं पवेलियनं स्थाप्य, भविष्यनिधि-सम्बद्धानां कर्मकराणां च नियोक्तॄणां विभागीय-ज्ञानं प्रदत्तुं तेषां च सर्वप्रकारस्य समस्याः समाधानं कुर्वन् अस्ति।
अस्मिन पवेलियने हेल्प्-डेस्कस्य माध्यमेन बहु प्रकाराः सुविधाः अपि प्रदत्ताः। तेषु पेंशन्-योजना, प्रधानमंत्री-विकसित-भारत-रोजगार-योजनायाः सूचना: अपि च ऑनलाइन क्लेम्, KYC अद्यतनं, फेस्-ऑथेन्टिकेशन, UAN जनरेशन, पेंशनभोगिनः कृते डिजिटल् लाइफ्-सर्टिफिकेट् जमा करणस्य च सुविधा उपलब्धा अस्ति। भारत-मण्डपे, 14-27 नवम्बर् पर्यन्तं आयोज्यते अन्तरराष्ट्रीयः व्यापर-मेला। हॉल्-नंबर् 4 मध्ये EPFO पवेलियनस्य उद्देश्यं तथा सुविधाः, हिन्दुस्थान्-संशोधनसंवादस्य पत्रिकायाम् आलोक् यादव, क्षेत्रीय आयुक्तः, स्पष्टं कृतवान्।
आलोकयादवः उवाच— अन्तरराष्ट्रीये व्यापरमेले कर्मकरभविष्यनिधि-संगठनस्य प्रथमं पवेलियनं स्थापितम्। तत्र सम्बन्धिताः जानकारीः कर्मकराय नियोक्तारः च प्रदातुं व्यवस्था कृताः। अत्र विभिन्नाः सहायतामञ्चाः निर्मिताः, यत्र कर्मकरः वा नियोक्ता EPF योजना, पेंशन् योजना वा प्रधानमंत्री विकसित भारत रोजगार योजना विषये सूचनां प्राप्नोति।
आलोक् यादव उवाच— अस्याः मेला आरम्भः नवम्बर् 1 दिनाङ्कात् “एम्पलाई इन्रोल्ड् स्कीम् 2025” नामकं नवीनं योजना प्रचालितम्। पूर्वमेव 2017 तमे वर्षे प्रारभ्य, अद्य पुनः प्रचालितम्। अत्र योजना इत्यस्ति यत् 2017 अनन्तरं ज्वाइन् कृताः कर्मकरः वा छूटिताः कर्मकरः च, तेषां तथा नियोक्तारः सदस्यत्वं प्राप्नुवन्ति च। तद् विषय-संबद्धा जानकारीः तत्र प्राप्यन्ते।यद्विषये हेल्प्-डेस्क् कर्मकरस्य ऑनलाइन क्लेम्, KYC अद्यतनं च समस्याः समाधानं कुर्वन्। यदि कश्चित् क्लेम् फाइल् कर्तुं इच्छति, किन्तु ऑनलाइन न शक्नोति, तर्हि हेल्प्-डेस्के क्लेम् फाइल् कर्तुं शक्यते। KYC मध्ये यदि संशोधन आवश्यकं स्यात्, तर्हि ज्वाइंट् डिक्लेरेशन्-फॉर्म् ऑनलाइन पूरयित्वा जमा कर्तुं डेस्क् साहाय्यं करोति। स्टाफ् कर्मकरस्य सहाय्यं कुर्वन् अस्ति। फेस् ऑथेन्टिकेशन्-टेक्नोलोजीमार्गेण UAN जनरेशन अनिवार्यम् अभवत्। अस्य सुविधायाः डेस्के उपलब्धता अस्ति। स्टाफ् मोबाइल् माध्यमेन कर्मकरस्य UAN जनरेट् कर्तुं सहाय्यं करोति।
पेंशनभोगिनः स्वपेंशन् योजनायाः जानकारीं अपि हेल्प्-डेस्क् द्वारा प्राप्नुवन्ति। पेंशनभोगिनः कृते डिजिटल् लाइफ्-सर्टिफिकेट् जमा करणस्य सुविधा अपि उपलब्धा अस्ति। स्टाफ् कर्मकरं तेषां मार्गदर्शनं कृत्वा, भविष्यात् पुनः कठिनता न स्यात् इति सुनिश्चितं करोति। आलोकयादवः उवाच— विभागे 'निधि आपके निकट' इति आऊटरीच्-प्रोग्राम् पूर्वमेव आरभ्यते। प्रत्येकं जनपदे, प्रत्येकं मासस्य 27 दिनाङ्के, कैम्प् आयोज्यते। अन्तरराष्ट्रिये व्यापरमेले 5000 इत्यधिक् प्रदर्शकाः आगत्यन्ते। तेषां मध्ये नियोक्तारः च कर्मकरः च, येषु PEP योजना लागू अस्ति। अस्मिन् अवसरस्य उपयुक्तं यत्, तेषां समस्याः समाधानं तथा जानकारीः हेल्प्-डेस्के प्राप्यन्ते।
पवेलियनमार्गेण लाखेषु आगन्तुकानां सम्पर्कः साध्यते। पवेलियने द्वौ QR कोड अपि स्थाप्ये, येन आगन्तुकाः डेस्क् द्वारा उपलब्धाः सुविधाः मूल्याङ्कनं कुर्वन्ति। मनोरंजनाय नुक्कड़् नाटकं पपेट् शो च आयोज्यते। परिसरे सेल्फी प्वाइण्ट् अपि निर्मितम्। बालकानां कृते पेंटिंग् केन्द्रः च, यत्र बालकाः चित्रङ्कनं कुर्वन्ति च, उपहाराः अपि लभन्ते।
------------
हिन्दुस्थान समाचार / अंशु गुप्ता