अरविन्द-केजरीवालेन पार्टी-स्थापनादिवसे दलकार्यकर्तृभ्यः नेतृभ्यश्च वर्धापनानि प्रदत्ता
नवदेहली, 26 नवंबरमासः (हि.स.)। आम-आदमी-पार्टी (आआपा)स्य स्थापना-दिवसे आआापा-स्य राष्ट्रिय-संयोजकः अरविन्दः केजरीवालः बुधवासरे सर्वान् पार्टी-कार्यकर्तॄन् नेतॄंश्च बधाईम् अदात्। सः उक्तवान् यत् जनतानां सहायतैव अस्माकं महती शक्तिः अस्ति। अस्मिन् अवसर
आम आदमी पार्टी (आआपा) के राष्ट्रीय संयोजक अरविंद केजरीवाल (फाइल फोटो)।


नवदेहली, 26 नवंबरमासः (हि.स.)। आम-आदमी-पार्टी (आआपा)स्य स्थापना-दिवसे आआापा-स्य राष्ट्रिय-संयोजकः अरविन्दः केजरीवालः बुधवासरे सर्वान् पार्टी-कार्यकर्तॄन् नेतॄंश्च बधाईम् अदात्। सः उक्तवान् यत् जनतानां सहायतैव अस्माकं महती शक्तिः अस्ति। अस्मिन् अवसरि सः उक्तवान् यत् अद्यैव दिने 2012 तमे वर्षे आम-आदमी-पार्टी जन्मम् अलभत।

अरविन्दः केजरीवालः सोशल-मीड़िया-‘एक्स्’ इति मंचे पोस्ट् कृत्वा लिखितवान् यत् आम-आदमी-पार्टीस्य स्थापना-दिवसे अहं देश-भरस्य लाखशः सहचरान् सर्वान् स्वेच्छासेवकान् तथा च तान् सर्वान् आम-जनान् ये प्रतिपन्नवन्तः यत् राजनीति ईमानदारी-पूर्वकापि कर्तुं शक्या, हृदयात् प्रणमामि।

सः उक्तवान्—एषा पार्टी नेतॄणाम् न, किन्तु जनतानां पार्टी अस्ति। चौपालादारभ्य पथेषु पर्यन्तं अस्माकं स्वेच्छासेवकाः दिनं-रात्रं परिश्रम्य परिवर्तनस्य ज्वालाम् उद्बद्धवन्तः सन्ति।केजरीवालः अवदत्—अद्य याः अपि उपलब्धयः दृश्यन्ते, ताः जनतानां विश्वासस्य अस्माकं सैनिकानां तपस्याश्च परिणामः सन्ति। जनतान् प्रति वचनं दत्त्वा सः उक्तवान् यत् सत्यं, प्रमानिकता च देश-सेवा च इति अस्याः यात्रायाः मार्गः अधुना अधिक-स्थैर्येण अग्रे गमिष्यति। जनता एव पार्टीस्य महती शक्तिरेव अस्ति।

------------------

हिन्दुस्थान समाचार / अंशु गुप्ता