लोकसभा अध्यक्षः उक्तवान् – संघीय लोकसेवा आयोगः (यूपीएससी) राष्ट्रनिर्माणस्य एकं स्तम्भं अस्ति, यः योग्यता तथा सत्यनिष्ठायाः आधारभूतः
नवदेहली 26 नवंबरमासः (हि.स.)। लोकसभा अध्यक्षः श्री ओम् बिरला अद्य उक्तवान् – “संघ लोक सेवा आयोगः (यूपीएससी) राष्ट्रनिर्माणस्य एकः महत्त्वपूर्णः स्तम्भः अस्ति।” ते नवदिल्लीस्थे संघ लोक सेवा आयोगस्य शताब्दी सम्मेलने उद्घाटन सत्रे भाषणं दत्तवन्तः। भा
कार्यक्रम को संबोधित करते लोकसभा अध्यक्ष


नवदेहली 26 नवंबरमासः (हि.स.)। लोकसभा अध्यक्षः श्री ओम् बिरला अद्य उक्तवान् – “संघ लोक सेवा आयोगः (यूपीएससी) राष्ट्रनिर्माणस्य एकः महत्त्वपूर्णः स्तम्भः अस्ति।”

ते नवदिल्लीस्थे संघ लोक सेवा आयोगस्य शताब्दी सम्मेलने उद्घाटन सत्रे भाषणं दत्तवन्तः। भाषणे लोकसभा अध्यक्षः आयोगस्य शताब्दीयात्रां प्रशंस्य, भारतस्य लोकतान्त्रिक तथा प्रशासनिक विकासे एकं युगपरिभाषितं अध्यायं इति निर्दिशन्ति। बिरला अध्यक्षः उक्तवान् – “योग्यता, पारदर्शिता च नैतिकमूल्यानि संस्थायाम् निहितानि। एषा संस्था लाखान् भारतीय युवानां सार्वजनिकसेवायै समर्पणाय प्रेरितवती। यथा भारतः 2047 पर्यन्तं विकसितं समावेशी राष्ट्रं भविष्यति, तस्य भूमिकायाः महत्त्वं अपि वर्धते। डिजिटलयुग, कृत्रिमबुद्धिमत्ता (AI) च शीघ्रं परिवर्तनशीलं वैश्विकपरिदृश्यं मध्ये, आयोगः स्वस्य चयनप्रक्रियायाः उन्नतिं, वैज्ञानिकता च पारदर्शितां स्थापयित्वा सुशासनस्य नूतनमानकान् स्थापितवान्।

विविध सामाजिक भौगोलिकपृष्ठभूमेभ्यः प्रतिभाभ्यः समानावसरं दत्त्वा यूपीएससी भारतस्य जीवंत लोकतान्त्रिकसंरचनां योग्यता, ईमानदारी तथा पारदर्शितया सुदृढीकृत्य। शतवर्षीयं गौरवशाली यात्रा केवलं प्रशासनिकइतिहासः नास्ति, किन्तु राष्ट्रव्यापिनः शासनविकासं सार्वजनिकसेवायाः वितरणे यूपीएससी योगदानस्य अमिटं गाथा च। एषा भारतीयप्रशासनव्यवस्थायाम् जनविश्वासं दृढीकृतवती।

अत्र शतवर्षे आयोगः लाखान् युवान् स्वज्ञानं कष्टं नैतिकमूल्यानि च प्रदत्तवती, ये जनता-सेवायै समर्पिताः स्यु:। विविध सामाजिक, भाषिक, भौगोलिकपृष्ठभूमेभ्यः प्रतिभाभ्यः अवसरः प्रदत्तः, प्रशासनिकव्यवस्थायां भारतस्य जीवंतविविधता दर्शिता। अध्यक्षः विश्वासं व्यक्तवन्तः – शताब्दी वर्षं आयोगाय नवऊर्जा, दिशा, संकल्पं प्रदास्यति। एषा पीढी राष्ट्रनिर्माणाय शक्तिमती भविष्यति। संस्था सततं सार्वजनिकसेवकानां पीढी निर्मातुम् इच्छति, याः न केवलं अधिकारी भूयाः, किन्तु विकसितः, अभिनवः, विश्वस्तरे अग्रगण्य भारतस्य संकल्पं साकारयित्वा राष्ट्रनिर्माणाय शक्तिशालीं माध्यमं भविष्यति।बिरला अध्यक्षः यूपीएससी पूर्व वर्तमान अध्यक्षान्, सदस्यान्, अधिकारिणः च सर्वान् कर्मचारिणः हार्दिकं अभिनन्दनं च शुभकामनां च प्रदत्तवन्तः।

संघलोकसेवायोगस्य अध्यक्षः डॉ. अजयकुमारः स्वागतभाषणं दत्तवान्। केंद्रीयमंत्री डॉ. जितेन्द्रसिंह च अन्य गणमान्यजनाः अस्मिन् अवसरे उपस्थिताः।

-----

हिन्दुस्थान समाचार / अंशु गुप्ता