Enter your Email Address to subscribe to our newsletters

—मंडपे दर्शन पूजनाय उत्पन्नः श्रद्धालूनां संमर्दः,कृषकाः स्वधान्यस्य प्रथमं सस्यं मात्रे अर्पयन्ति
वाराणसी,26 नवम्बरमासः (हि.स.)।
उत्तरप्रदेशस्य धर्मनगरी वाराणस्यां (काश्यां) माता अन्नपूर्णायाः सप्तदशदिवसीय- महाव्रत–अनुष्ठानस्य समापनं बुधवासरे सम्पन्नम्। अस्मिन् अवसरि मातुः दरबारः जयघोषैः प्रतिध्वनितोऽभूत्। मन्दिरे महन्ता शङ्करपुरी-महाभागेन भव्यं भोगारतीरूपं सेवोपहारः कृतः। ततो देव्या दर्शनार्थं भक्तानां दीर्घा पङ्क्तिः रात्रौ मन्दिरस्य आवरणपर्यन्तं सन्ततं दृश्यते स्म।
श्वेतवस्त्रधारिण्यः श्रद्धाल्व्यः तथा पुरुषाः सप्तदश-प्रकारैः पक्वान्नैः माता-अन्नपूर्णायै निवार्य व्रतसमापनम् अकुर्वन्। परम्परानुसारं व्रतसमाप्तौ सर्वं दरबारं नव-धान्यस्य बालाभिः सुशोभितम्। मन्दिरप्रागणात् गर्भगृहम् अवधि सर्वत्र धान्य-बालाभिः अलङ्करणं कृतम्।
वक्तव्यम् यत् एतत् व्रतम् नवम्बर् मासस्य दशमे दिने आरब्धम् आसीत्। अयं व्रतः नारीभिः सप्तदश-दिनानि, सप्तदश-मासान्, सप्तदश-वर्षाणि इत्येतत् यावत् अनुष्ठीयते, ततः उद्यापनम् क्रियते। व्रतीभिः उद्यापनकर्म कृत्वा मातुः सुख-समृद्धिं प्रति आशीर्वादः प्रार्थितः।
महान्ता शङ्करपुरी अवदन्— प्रतिवर्षं पूर्वाञ्चलस्य कृषकाः नव-धान्यस्य बालाः मन्दिरे समर्पयन्ति। धान्यस्य प्रथमा कर्तनम् माता-अन्नपूर्णायै समर्प्यते। ताः एव धान्यबालाः पश्चात् भक्तेभ्यः प्रसादरूपेण वितर्यन्ते। आस्तिकानां मतम् अस्ति यत्— एता धान्यबालाः अन्नागारे स्थापयित्वा वर्षभरम् अन्न-धनयोः अभावः न भवति।
ते अकथयन् यत् नवम्बर् २७ दिने एताः धान्यबालाः आम्भक्तेभ्यः प्रसादरूपेण दास्यन्ते। महन्तस्य मतम्— सप्तदश-दिनपर्यन्तं महाव्रतरूपेण सेवाम् आचरन्तः भक्ताः जीवनपर्यन्तं अन्न-धन-ऐश्वर्यस्य अभावं न पश्यन्ति। अन्नपूर्णाया व्रतपूजनं दैहिक–दैविक–भौतिक सुखानि यच्छति। अन्नसमृद्धिः, ऐश्वर्यम्, आरोग्यम्, सन्तानलाभः—एतत्सकलं प्राप्तुं अयं व्रतः कृत्यते।
विशेषतया ज्ञातव्यं यत् माता-अन्नपूर्णायाः मन्दिरम् देशे अद्वितीयं यत्र भक्ताः स्वस्य धान्य-फसलस्य प्रथमां बालयं समर्पयन्ति। पूर्वाञ्चलस्य विविधानां जिलानां कृषकाः प्रथमा धान्यबालयं मातरम् अर्पयन्ति, ततः तामेव द्वितीय-फसले निवेशयन्ति। तेषां विश्वासः—एवं कृत्वा फसलस्य उत्पत्तिः वर्धते।
एतस्य व्रतस्य आरम्भः मार्गशीर्ष (अगहन) मासस्य कृष्णपक्ष-पञ्चम्यां भवति।
---------------
हिन्दुस्थान समाचार