मां अन्नपूर्णायाः मंडपं धान्यस्य करिकाभिः सज्जं,17 दिवसीयस्य व्रतस्य समापनम्
—मंडपे दर्शन पूजनाय उत्पन्नः श्रद्धालूनां संमर्दः,कृषकाः स्वधान्यस्य प्रथमं सस्यं मात्रे अर्पयन्ति वाराणसी,26 नवम्बरमासः (हि.स.)। उत्तरप्रदेशस्य धर्मनगरी वाराणस्यां (काश्यां) माता अन्नपूर्णायाः सप्तदशदिवसीय- महाव्रत–अनुष्ठानस्य समापनं बुधवासरे
धान की बालियों से सजा मां अन्नपूर्णा का दरबार


—मंडपे दर्शन पूजनाय उत्पन्नः श्रद्धालूनां संमर्दः,कृषकाः स्वधान्यस्य प्रथमं सस्यं मात्रे अर्पयन्ति

वाराणसी,26 नवम्बरमासः (हि.स.)।

उत्तरप्रदेशस्य धर्मनगरी वाराणस्यां (काश्यां) माता अन्नपूर्णायाः सप्तदशदिवसीय- महाव्रत–अनुष्ठानस्य समापनं बुधवासरे सम्पन्नम्। अस्मिन् अवसरि मातुः दरबारः जयघोषैः प्रतिध्वनितोऽभूत्। मन्दिरे महन्ता शङ्करपुरी-महाभागेन भव्यं भोगारतीरूपं सेवोपहारः कृतः। ततो देव्या दर्शनार्थं भक्तानां दीर्घा पङ्क्तिः रात्रौ मन्दिरस्य आवरणपर्यन्तं सन्ततं दृश्यते स्म।

श्वेतवस्त्रधारिण्यः श्रद्धाल्व्यः तथा पुरुषाः सप्तदश-प्रकारैः पक्वान्नैः माता-अन्नपूर्णायै निवार्य व्रतसमापनम् अकुर्वन्। परम्परानुसारं व्रतसमाप्तौ सर्वं दरबारं नव-धान्यस्य बालाभिः सुशोभितम्। मन्दिरप्रागणात् गर्भगृहम् अवधि सर्वत्र धान्य-बालाभिः अलङ्करणं कृतम्।

वक्तव्यम् यत् एतत् व्रतम् नवम्बर् मासस्य दशमे दिने आरब्धम् आसीत्। अयं व्रतः नारीभिः सप्तदश-दिनानि, सप्तदश-मासान्, सप्तदश-वर्षाणि इत्येतत् यावत् अनुष्ठीयते, ततः उद्यापनम् क्रियते। व्रतीभिः उद्यापनकर्म कृत्वा मातुः सुख-समृद्धिं प्रति आशीर्वादः प्रार्थितः।

महान्ता शङ्करपुरी अवदन्— प्रतिवर्षं पूर्वाञ्चलस्य कृषकाः नव-धान्यस्य बालाः मन्दिरे समर्पयन्ति। धान्यस्य प्रथमा कर्तनम् माता-अन्नपूर्णायै समर्प्यते। ताः एव धान्यबालाः पश्चात् भक्तेभ्यः प्रसादरूपेण वितर्यन्ते। आस्तिकानां मतम् अस्ति यत्— एता धान्यबालाः अन्नागारे स्थापयित्वा वर्षभरम् अन्न-धनयोः अभावः न भवति।

ते अकथयन् यत् नवम्बर् २७ दिने एताः धान्यबालाः आम्भक्तेभ्यः प्रसादरूपेण दास्यन्ते। महन्तस्य मतम्— सप्तदश-दिनपर्यन्तं महाव्रतरूपेण सेवाम् आचरन्तः भक्ताः जीवनपर्यन्तं अन्न-धन-ऐश्वर्यस्य अभावं न पश्यन्ति। अन्नपूर्णाया व्रतपूजनं दैहिक–दैविक–भौतिक सुखानि यच्छति। अन्नसमृद्धिः, ऐश्वर्यम्, आरोग्यम्, सन्तानलाभः—एतत्सकलं प्राप्तुं अयं व्रतः कृत्यते।

विशेषतया ज्ञातव्यं यत् माता-अन्नपूर्णायाः मन्दिरम् देशे अद्वितीयं यत्र भक्ताः स्वस्य धान्य-फसलस्य प्रथमां बालयं समर्पयन्ति। पूर्वाञ्चलस्य विविधानां जिलानां कृषकाः प्रथमा धान्यबालयं मातरम् अर्पयन्ति, ततः तामेव द्वितीय-फसले निवेशयन्ति। तेषां विश्वासः—एवं कृत्वा फसलस्य उत्पत्तिः वर्धते।

एतस्य व्रतस्य आरम्भः मार्गशीर्ष (अगहन) मासस्य कृष्णपक्ष-पञ्चम्यां भवति।

---------------

हिन्दुस्थान समाचार