Enter your Email Address to subscribe to our newsletters

लखनऊनगरम्, 26 नवम्बरमासः (हि.स.)। राज्यपालः आनंदीबेनपटेलस्य मार्गदर्शनात् लखनऊ राजभवने, संविधान-दिवसस्य अवसरे बुधवासरे, राजभवने कार्यरताः सर्वे अधिकारी तथा कर्मचारी संविधानस्य प्रस्तावनायाः सामूहिकं पठन् संविधानस्य प्रति निष्ठा, नीतिपरायणता च कर्तव्यपालनस्य शपथं च गृहितवन्तः। एषः क्षणः अतिगौरवपूर्णः च भावनात्मकश्च आसीत्, यस्मात् प्रत्येकसहभागिनं भारतीयलोकतन्त्रस्य मूलभावना तथा संवैधानिक आदर्शाः पुनः स्मृता अभवन्।
कार्यक्रमे, राजभवने कार्यरताः महिला अधिकारी भारतस्य संविधानस्य विशेषताः, तस्य महत्त्वं, च भारतीयसंविधानस्य समृद्ध्यर्थं स्त्रियांषां योगदानं च स्वविचारेण व्यक्तवन्तः। तैः निर्दिष्टं यत् संविधानसभायाम् उपस्थिताः महिला सदस्याः—सरोजिनी नायडू, हंसा मेहता, दुर्गाबाई देशमुखादयः—भारतीयसमाजे स्त्रियाणां समानता, शिक्षां, सम्मानं च गौरवं संवैधानिकरूपेण प्रदातुं महत्त्वपूर्णं योगदानं कृतवन्तः।
अस्मिन अवसरं संविधानसंबद्धं महत्वपूर्णतथ्यानि, अनुच्छेदाः, अधिकाराः, कर्तव्याणि, ऐतिहासिकसन्दर्भाः च आधारितं विशेषं प्रश्नोत्तरी-प्रतियोगितायाः आयोजनं कृतम्। ततः अपि पीपीटी तथा द्रश्य प्रस्तुतीकरणेन भारतीयसंविधानस्य इतिहासः, निर्माणप्रक्रिया, प्रमुखाः अनुच्छेदाः, मौलिकाः अधिकाराः, कर्तव्याणि, संविधाननिर्मातॄणां योगदानं च विस्तृततया प्रदर्शितम्। एते प्रस्तुतीकरणानि कार्यक्रमं ज्ञानवर्धकं प्रेरणादायकं च कृतवन्ति।
सहैव “अस्माकं संविधानः अस्माकं स्वाभिमानः” इति विशेषं सेल्फी-प्वाइण्ट् अपि स्थापितम्, यत्र अधिकारी तथा कर्मचारी संविधानस्य प्रति स्वगौरवं सम्मानञ्च व्यक्तयित्वा छायाचित्राणि ग्रहीतवन्तः। एषः सेल्फी-प्वाइण्ट् संविधानस्मृतिं भावनात्मकतया व्यक्तिगतसंबद्धतां च प्रकटयितुं शक्तिशाली प्रतीकः जातः।
हिन्दुस्थान समाचार / अंशु गुप्ता