उपनिवेशवादी मानसिकतां त्यक्त्वा राष्ट्रियचिन्तनम् स्वीकृत्य यः मार्गदर्शकपत्रम् अस्ति, स एव संविधानम् — राष्ट्रपतिः
नवदेहली, 26 नवंबरमासः (हि.स.)। संविधानदिवसस्य अवसर उपलक्ष्ये देहलीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता बुधवासरे संविधाननिर्मातृ डॉ. बाबासाहेब् आंबेडकरम् सहितान् सर्वान् संविधाननिर्मातॄन् नमस्कृत्य देशवासिभ्यः हार्दिकशुभाशंसाः प्रादात्। सा उक्तवती— भार
संविधान सदन में राष्ट्रपति के साथ अन्य नेता


नवदेहली, 26 नवंबरमासः (हि.स.)। संविधानदिवसस्य अवसर उपलक्ष्ये देहलीप्रदेशस्य मुख्यमन्त्री रेखागुप्ता बुधवासरे संविधाननिर्मातृ डॉ. बाबासाहेब् आंबेडकरम् सहितान् सर्वान् संविधाननिर्मातॄन् नमस्कृत्य देशवासिभ्यः हार्दिकशुभाशंसाः प्रादात्। सा उक्तवती— भारतस्य संविधानं केवलं विधिकदस्तावेजः न, किन्तु अस्माकं लोकतन्त्रात्मकमूल्यानां, समानाधिकाराणां, नागरैकर्तव्यानां च सर्वोत्तमा अभिव्यक्तिः अस्ति।

मुख्यमन्त्री अवदत्— संविधानं अस्मान् तादृशराष्ट्रस्य रूपेण बध्नाति, यत्र विविधता शक्तिरूपेण अस्ति, समावेशिता च अस्माकं संकल्पः। सा नागरिकान् प्रति आह्वानं कृतवती यत् ते राष्ट्रहितं लोककल्याणभावनां च अनुसृत्य संविधानमध्ये निहितान् आदर्शान्, कर्तव्यं, अनुशासनं, समानतां च स्वेऽवचरणे दृढतया अवलम्बयन्तु।

सा पुनः उक्तवती यत् मुम्बै–२६/११ आतङ्किहिंसाकाण्डे शहीदान् निर्दोषनागरिकान् विनयपूर्वकं श्रद्धाञ्जलिं दत्त्वा वीरआरक्षकान्, सुरक्षाकर्मिणः, सैनिकांश्च अपि नमस्कृतवती, येषां कर्तव्यपालनं कुर्वद्भिः सर्वोच्चबलिदानं दत्तम्। सा उक्तवती यत् एषा जघन्या घटना सम्पूर्णमानवतां कम्पितवती।

मुख्यमन्त्री रेखागुप्ता पुनरुक्तवती यत् प्रधानमन्त्री नरेन्द्रमोदी नेतृत्वे भारतस्य नीति: आतंकवादस्य प्रति सदा शून्यसहिष्णुतया आसीत्, भविष्येऽपि कश्चन परिवर्तनः न भविष्यति।

राष्ट्रपति द्रौपदी मुर्मु बुधवासरे संविधानदिवससमारोहे उक्तवती यत् संविधानं उपनिवेशवादी मानसिकतां त्यक्त्वा राष्ट्रियचिन्तनं अपनत्वा मार्गदर्शकदस्तावेजः अस्ति। सा अवदत्त— संविधाननिर्मातॄणां प्रमुखं लक्ष्यं नागरिकानां व्यक्तिगतं च लोकतन्त्रात्मकं च अधिकारं संरक्षितुं आसीत्। अतः अद्य महिला, युवा, अनुसूचितजाति–जनजाति, कृषक, मध्यवर्ग तथा नवमध्यमवर्गः लोकतन्त्रं दृढीकुर्वन्ति। सा अवदत्त— २५ कोटि जनानां दरिद्रतायाः बहिर्गमनं देशस्य महत्तमा उपलब्धिः अस्ति।

राष्ट्रपतिः उक्तवती— संविधानसदने केंद्रीयकक्षे आयोजिते समारोहे उपराष्ट्रपति, प्रधानमन्त्री, लोकसभासभापति, केन्द्रीयमन्त्रिणः च उपस्थिताः आसन्। अस्मिन्नवसरे संविधानस्य डिजिटलसंग्रहः मलयालम्, मराठी, नेपाली, पंजाबी, बोडो, कश्मीरी, तेलुगु, ओडिया, असमिया च भाषासु प्रकाशितः।सांस्कृतिकमन्त्रालयेन भारतस्य संविधानस्य कला च कैलीग्राफी नामकः स्मारकपुस्तिकायाः विमोचनं कृतम्। राष्ट्रपतिः अवदत्— तीनतलाक इत्यस्य सामाजिकदुष्टिं निरोद्धुं संसदेन बहूनाम् शक्तिप्रदानम् अभवत्। सा जीएसटीः स्वतंत्रतान्तरेषु महत्तमः करसुधारः इति सूचयत्, यस्येन आर्थिकएकीकरणं दृढीकृतम्। अनुच्छेदः ३७० समाप्त्याः कारणेन राष्ट्रीयराजनीतिकैक्ये बाधा निराकृता।

सा अवदत्त— २०१५ तमे वर्षे बाबासाहेब् डॉ. भीमराव् आंबेडकरस्य १२५वीं जयंती वर्षे २६ नवम्बर प्रत्येकवर्षे संविधानदिवसस्य रूपेण आचरितुं निर्णयः कृतः। एषः दिवसः सम्पूर्णे राष्ट्रे संविधानस्य सृजकानां च प्रति सम्मानस्य प्रकट्यते। संविधानदिवसस्य परंपरा प्रारम्भः च निरन्तरः च प्रशंसनीयः।

राष्ट्रपतिः उक्तवती— अस्माकं संविधानं राष्ट्रस्य गौरवदस्तावेजः। एषः राष्ट्रीयपरिचयं प्रदर्शयति, उपनिवेशवादी मानसिकतां त्यक्त्वा राष्ट्रवादीचिन्तनम् अपनत्वा राष्ट्रं अग्रे नयति। तेन सह सामाजिक-तकनीकीविकासस्य दृष्ट्या अपराधन्यायतन्त्रसंबद्धाः आवश्यकाः नियमाः प्रवर्तिताः। दण्डस्य स्थाने न्यायस्य भावनायाः अधिष्ठिताः भारतीयन्यायसंहिता, भारतीयनागरिकसुरक्षासंहिता, भारतीयसाक्ष्यविधानम् च प्रवर्तितम्। राष्ट्रपतिः अवदत्— विगतेषु वर्षेषु महिला मतदातृणां मतदानप्रतिशतस्य वृद्ध्या लोकतन्त्रविचारः विशेष सामाजिकपरिचयम् अपि प्राप्तवान्। महिला, युवा, गरीब, कृषक, अनुसूचितजाति–जनजातिके, पिछडितवर्ग, मध्यवर्ग, नवमध्यमवर्गः— पंचायतात् संसदपर्यन्त लोकतन्त्रतन्त्रं दृढीकुर्युः।

सा अवदत्— संसदीयतन्त्रस्य सफलतायाः प्रमाणरूपेण भारतः शीघ्रं विश्वस्य तृतीयं महत्तमं आर्थिकशक्तिम् अर्हति। आर्थिकन्यायपरिमाणे भारतः जगतः सफलतमेषु प्राप्तिषु अग्रे अस्ति, यस्मिन् लगभग २५ कोटि जनानां दरिद्रतायाः बहिर्गमनम् अस्ति। राष्ट्रपतिः उक्तवती— संसदस्य सदस्याः संविधानस्य लोकतन्त्रस्य च महान् परंपरायाः वाहकाः, स्रष्टारः, साक्षिणः च। सा आश्वासयन्ती यत् एषा मार्गदर्शना भारतं विकसितदेशं कर्तुं निश्चितं सिद्ध्यति। सा अवदत्त— संविधानसभायाम् संसदीयतन्त्रं स्वीकरणस्य पक्षे युक्तिवादाः अद्यापि उपयुक्ताः। जगतस्य महानतमं लोकतन्त्रं अन्यलोकतन्त्राणां कृते आदर्शरूपेण स्थितम्। अस्माकं संविधानस्य आत्मा दर्शयन्ति आदर्शाः— सामाजिकः, आर्थिकः, राजनीतिकः न्यायः; स्वतंत्रता, समानता, भ्रातृत्वञ्च। एतेषां व्यवहारे संसदसदस्याः संविधाननिर्मातॄणां दृष्टिं यथार्थे परिणीतवन्तः।

उल्लेखनीयः— संविधानदिवसः प्रतिवर्षं २६ नवम्बरदिनाङ्के आचर्यते। अस्यै दिने १९४९ तमे वर्षे संविधानसभा एषः संविधानं स्वीकृतवती। उपराष्ट्रपतिः च राज्यसभासभापतिः सी.पी. राधाकृष्णन स्वभाषणेषु भारतीयसंविधानस्य दूरदर्शिता, मूल्यानि, चिरस्थायीविरासतं प्रकाशयन्ति। ते अवदत्त— २०१५ तमे वर्षे २६ नवम्बर संविधानदिवसस्य रूपेण आचर्यते, यः प्रतिनागरिकस्य उत्सवः जातः। डॉ. भीमराव् आंबेडकर, डॉ. राजेन्द्रप्रसाद इत्यादयः महान् नेतारः रचितः संविधानं राष्ट्रस्य आत्मा प्रतिबिम्बयति।

सः अवदत्— भारतस्य लोकतन्त्रः प्राचीनपरंपरासु निहितः, हालिया निर्वाचनेषु महान्तं मतदानम् अस्य विश्वासस्य प्रदर्शनम्। नारीशक्तिवन्दनाधिनियमः, जनजातिके समुदायस्य योगदानम् अपि ते रेखां कृतवन्तः। संविधानमूल्यानि सर्वोच्चानि मान्यं कृत्वा विकसितभारत–२०४७ संकल्पः पुनरुक्तः।

लोकसभासभापति ओमबिरला संविधानदिवससमारोहे राष्ट्रं प्रति आह्वानं कृतवन्तः यत् संविधानमूल्यानि व्यवहारतन्त्रे परिवर्तयेत्, एषः विकसितभारतस्य दिशायाम् प्रथमम् अनिवार्यपदम् इति। ते अवदत्त— प्रस्तावनायाः ‘हम भारत के लोग’ केवलं शब्दाः न, किन्तु भारतस्य ऐक्यं, सामूहिकशक्तिः, जनकल्याणस्य च सशक्ततमां अभिव्यक्तिम् अस्ति। संविधानेन सुनिश्चितः न्यायः, समानावसरः, मानवीयगौरवः च भारतस्य लोकतन्त्रतत्त्वस्य दृढतम् आधारम् अस्ति।

------------

हिन्दुस्थान समाचार / अंशु गुप्ता