राहुलगान्धी 26/11 आक्रमणस्य शहीदान् प्रति श्रद्धाञ्जलिं दत्तवान्
नवदेहली, 26 नवंबरमासः (हि.स.)। काङ्ग्रेसस्य राहुलगान्धीयः सङ्कटे 2008 तमे वर्षे राष्ट्रस्य आर्थिकाराजधानी मुम्बइ-नगर्यां जातस्य आतङ्कवादिआक्रमणस्य वर्षपूर्तौ शहीदभूतानां सैनिकानां सामान्य-नागरिकाणां च प्रति श्रद्धाञ्जलिं दत्त्वा अभ्यनुशीलयत् यत् रा
राहुल गांधी


नवदेहली, 26 नवंबरमासः (हि.स.)। काङ्ग्रेसस्य राहुलगान्धीयः सङ्कटे 2008 तमे वर्षे राष्ट्रस्य आर्थिकाराजधानी मुम्बइ-नगर्यां जातस्य आतङ्कवादिआक्रमणस्य वर्षपूर्तौ शहीदभूतानां सैनिकानां सामान्य-नागरिकाणां च प्रति श्रद्धाञ्जलिं दत्त्वा अभ्यनुशीलयत् यत् राष्ट्रं तेषां साहसं, त्यागं, बलिदानं च कदापि न विस्मरिष्यति।

राहुलगान्धीयः स्वस्य सामाजिक-सञ्जाल-मञ्चे ‘एक्स्’ इति नामधेये स्व-पोस्ट् मध्ये लिखितवान् यत् मुम्बइ-नगर्यां जातं तत् दुस्साहसमात्मकम् आक्रमणं भारतस्य स्मृतौ सदैव अंकितम् एव भविष्यति। शहीदानां तददम्यं साहसम् आगामि-पीढीनां प्रेरणास्वरूपं वर्तते तथा च आतङ्कवादस्य विरुद्धे राष्ट्रं सर्वदा ऐक्येन तिष्ठति।

---------------

हिन्दुस्थान समाचार / अंशु गुप्ता