Enter your Email Address to subscribe to our newsletters

काठमांडूः, 26 नवंबरमासः (हि.स.)।
सप्ताहपर्यन्तं प्रचलितस्य सीता–राम-विवाह-पञ्चमी-महोत्सवस्य अंतिमदिने अद्य रामकलेव-नामकः कार्यक्रमः आयोजितः भवति। परम्परानुसारं बारातिरूपेण आगतान् साधु-सन्तान् षट्पञ्चाशत्-विधानि मिष्टान्नानि व्यञ्जनानि च भोज्यरूपेण निवेद्य सम्मानपूर्वकं विदाययन्ति, एष एव रामकलेवः इति प्रसिद्धः। भारतदेशात् आगतानां अतिथीनां विदाय्या अनन्तरं विवाह-पञ्चमी-महोत्सवः औपचारिकरूपेण समाप्तो भविष्यति।
अद्य बालरूपेण प्रतीकात्मकतया राम–लक्ष्मण–भरत–शत्रुघ्नानां सह साधु-सन्तेभ्यः दान-दक्षिणासहितां विदां दत्त्वा महोत्सवस्य विधिवत् समापनं करिष्यते।
तत्पूर्वं मंगलवारे राम–सीतयोः विवाहीय-अनुष्ठानानां सम्पन्नतायां रात्रौ सर्वां जानकी-मन्दिर-परिसरे विवाह-समारोहः अनवरतम् प्रवृत्तः। विवाह-पञ्चमी-प्रधानदिने जानकी-मन्दिरात् माता-सीतायाः डोलिः, राम-मन्दिरात् भगवान्-रामस्य डोलिः च निष्कास्य ऐतिहासिक-रङ्गभूमि-मण्डले पारम्पर्याणुसारेण परिक्रमा तथा स्वयंवर-विधिः सम्पन्नौ।
डोलि-शोभायात्रायां लक्ष-लक्ष श्रद्धालवः जनकपुर-नगर-परिक्रमानि सहभागीभूताः। स्वयंवर-काले हेलिकॉप्टरेण पुष्पवृष्टिरपि कृताऽभूत्। जानकी-मन्दिरे राम-मन्दिरे च विराजमानयोः भगवतोः मालानां परस्पर-विनिमयः कृत्वा नगर-परिक्रमा च आयोजिताऽभूत्, यस्मिन् अपि विशाल-जनसमुदायस्य सहभागिता जाटा।
सप्ताहव्यापी विवाह-पञ्चमी-महोत्सवः क्रमशः—
प्रथमदिने नगरदर्शनम्,
द्वितीयदिने फूलबारी-लीला,
तृतीयदिने धनुष्-यज्ञः,
चतुर्थदिने तिलकोत्सवः,
पञ्चमदिने मटकोरः,
षष्ठदिने विवाह-पञ्चमी इति समारोहपूर्वकं निष्पादितः।
त्रेतायुगे मंसिर-शुक्ल-पञ्चमी-तिथौ भगवान् श्रीरामस्य माता सीतायाश्च दिव्य-विवाहस्मरणार्थं जनकपुरधामे अयं भव्यः महोत्सवः प्रतिवर्षं श्रद्धया उत्साहेन च मानिस्यते।
---------------
हिन्दुस्थान समाचार