बाबरी मस्जिदस्य पुनर्निर्माणं भारते संभवं न : विजय सिन्हा
पटना, 26 नवंबरमासः (हि.स.)। बिहारस्य उपमुख्यमन्त्री विजयकुमारः सिन्हा अवदत् यत् भारतभूमौ बाबरी-मस्जिदस्य पुनर्निर्माणम् कस्यापि परिस्थितौ सम्भवम् नास्ति, यतः अधुना देशस्य जनता जागृता। बुधवासरे पटने पत्रकारैः सह संवादे सः एतत् वक्तव्यं दत्तवान्। मा
विजय सिन्हा की फोटो


पटना, 26 नवंबरमासः (हि.स.)। बिहारस्य उपमुख्यमन्त्री विजयकुमारः सिन्हा अवदत् यत् भारतभूमौ बाबरी-मस्जिदस्य पुनर्निर्माणम् कस्यापि परिस्थितौ सम्भवम् नास्ति, यतः अधुना देशस्य जनता जागृता। बुधवासरे पटने पत्रकारैः सह संवादे सः एतत् वक्तव्यं दत्तवान्।

माध्यमैः पश्चिमबङ्गस्य मुरिशिदाबाद्-जिलायां आगामि ६ डिसेम्बर् तिथौ बाबरी-मस्जिद-शिलान्यासस्य योजनां प्रति पृष्टे उपमुख्यमन्त्रिणा प्रतिवचनम् इदम् उक्तम् “अधुना बाबरः इव कश्चन पुनः न जायते, यः भारतभूमौ पुनः बाबरी-मस्जिदं निर्मातुम् अर्हति। मातृ-भारतीस्य सन्तानाः जाग्रताः। भारतदेशे बाबरस्य वंशजा मस्जिदं न निर्मास्यन्ति, अपि तु भगवान् रामस्य माता जानक्याश्च मन्दिराणि एव भूषयिष्यन्ति।”

---

पश्चिमबङ्गे फलक-प्रसंगः, ६ डिसेम्बर् तिथेः कार्यक्रम-घोषणा

पश्चिमबङ्गस्य मुरिशिदाबाद्-जिलस्य बेलडाङ्गा-प्रदेशे विविधानि पोस्टराणि स्थापितानि, यस्मिन् ६ डिसेम्बर् दिने बाबरी-मस्जिद-शिलान्यास-कार्यक्रमस्य सूचना दत्ता।

तत्र तृणमूल्-काँग्रेस् (TMC) दलस्य विधायकः हुमायूँ कबीर एतस्य कार्यक्रमस्य आयोजक इति फलके उल्लिखितम्।

कबीरः अपि मंगलवासरे उक्तवान् यत्“६ डिसेम्बर् दिने बाबरी-मस्जिदस्य आधारशिलां स्थापयिष्यामः, त्रिवर्षेषु च निर्माणकार्यं समाप्तं भविष्यति।”अनेके मुस्लिम-नेतारः अस्मिन् कार्यक्रमे सहभागिनो भविष्यन्ति इति अपि तेन उक्तम्।

---------------

हिन्दुस्थान समाचार