Enter your Email Address to subscribe to our newsletters

पटना, 26 नवंबरमासः (हि.स.)। बिहारस्य उपमुख्यमन्त्री विजयकुमारः सिन्हा अवदत् यत् भारतभूमौ बाबरी-मस्जिदस्य पुनर्निर्माणम् कस्यापि परिस्थितौ सम्भवम् नास्ति, यतः अधुना देशस्य जनता जागृता। बुधवासरे पटने पत्रकारैः सह संवादे सः एतत् वक्तव्यं दत्तवान्।
माध्यमैः पश्चिमबङ्गस्य मुरिशिदाबाद्-जिलायां आगामि ६ डिसेम्बर् तिथौ बाबरी-मस्जिद-शिलान्यासस्य योजनां प्रति पृष्टे उपमुख्यमन्त्रिणा प्रतिवचनम् इदम् उक्तम् “अधुना बाबरः इव कश्चन पुनः न जायते, यः भारतभूमौ पुनः बाबरी-मस्जिदं निर्मातुम् अर्हति। मातृ-भारतीस्य सन्तानाः जाग्रताः। भारतदेशे बाबरस्य वंशजा मस्जिदं न निर्मास्यन्ति, अपि तु भगवान् रामस्य माता जानक्याश्च मन्दिराणि एव भूषयिष्यन्ति।”
---
पश्चिमबङ्गे फलक-प्रसंगः, ६ डिसेम्बर् तिथेः कार्यक्रम-घोषणा
पश्चिमबङ्गस्य मुरिशिदाबाद्-जिलस्य बेलडाङ्गा-प्रदेशे विविधानि पोस्टराणि स्थापितानि, यस्मिन् ६ डिसेम्बर् दिने बाबरी-मस्जिद-शिलान्यास-कार्यक्रमस्य सूचना दत्ता।
तत्र तृणमूल्-काँग्रेस् (TMC) दलस्य विधायकः हुमायूँ कबीर एतस्य कार्यक्रमस्य आयोजक इति फलके उल्लिखितम्।
कबीरः अपि मंगलवासरे उक्तवान् यत्“६ डिसेम्बर् दिने बाबरी-मस्जिदस्य आधारशिलां स्थापयिष्यामः, त्रिवर्षेषु च निर्माणकार्यं समाप्तं भविष्यति।”अनेके मुस्लिम-नेतारः अस्मिन् कार्यक्रमे सहभागिनो भविष्यन्ति इति अपि तेन उक्तम्।
---------------
हिन्दुस्थान समाचार