Enter your Email Address to subscribe to our newsletters

- जिलाधिकारिणः विंध्यधाम्नः प्रवासः
मीरजापुरम्, 26 नवंबरमासः (हि.स.)। हिन्दीप्रचारिणीसमितेः साहित्यसम्मेलनः ३० नवम्बरदिनाङ्के भविष्यति, बिहारराज्यस्य राज्यपालः मुख्यातिथिरूपेण भविष्यति।
कानपुरम्, 26 नवम्बरमासः (हि.स.)। हिन्दीप्रचारिणीसमित्याः अधोबद्धध्वजपत्रे ३० नवम्बरदिनाङ्के साहित्यसंस्कृतीभ्यां नूतनां ऊर्जा प्रदानार्थं साहित्यसम्मेलनस्य आयोजनं हिन्दीभवने करिष्यते। कार्यक्रमस्य उद्देश्यः भारतीयभाषानां संरक्षणम्, साहित्यपरम्परायाः सुदृढीकरणञ्च अस्ति। अस्मिन् कार्यक्रमे देशस्य प्रमुखसाहित्यकाराणां महत् संगमः भविष्यति। तस्मिन् सह बिहारराज्यस्य राज्यपालः आरिफमोहम्मदखानः मुख्यातिथिरूपेण उपस्थितः भविष्यति। एतत् सूचना बुधवासरे समितेः अध्यक्षेन नरेशचन्द्रत्रिपाठिना दत्ता।
जनपदे भवितव्यं अखिलभारतीयसर्वभाषासाहित्यकारसम्मेलनम् इति विषयेन बुधवासरे अशोकप्रदेशे विद्यमाने कानपुरजर्नलिस्ट्क्लब् नाम्नि स्थले हिन्दीप्रचारिणीसमित्या पत्रकारमेलनं कृतम्। उक्तं यत् अस्मिन् सम्मेलनस्य निमित्तं देशभरात् विद्वांसः महत् साहित्यकाराश्च आगमिष्यन्ति। समितेः अध्यक्षः रमेशचन्द्रत्रिपाठी अवदत् यत् हिन्दीभाषायाः प्रचारप्रसारः, भाषायाः विकासः, भारतदेशे हिन्दीभाषायाः संस्थापनम्, विश्वस्तरे च हिन्दीभाषायाः प्रतिष्ठापनेत्यक्षम् हेतोः बिठूरप्रदेशस्थिते हिन्दीभवने अस्य कार्यक्रमस्य आयोजनं भविष्यति।
सम्मेलनस्य अन्तर्गते देशस्य बहुभ्यः राज्येभ्यः आगच्छन्तः प्रख्यातसाहित्यकाराः, कवयः, लेखकाः, अध्यापकाः, समाजसेविनश्च भागं ग्रहिष्यन्ति। समारोहस्य मुख्यातिथिः बिहारराज्यस्य राज्यपालः आरिफमोहम्मदखानः भविष्यति। कार्यक्रमस्य अध्यक्षता सांसदः रमेश अवस्थी करिष्यति, विशिष्टातिथिः च उत्तरप्रदेशसर्वकारस्य मन्त्रिणा राकेशसचानः भविष्यति।सम्मेलनस्य समये कविसमागमः, साहित्यविमर्शः, अभिनन्दनसमारोहश्च आयोजिताः भविष्यन्ति। तेन सह देशव्यापिकेषु वरिष्ठसाहित्यकारेषु ‘अलकरणसम्मान’ पुरस्कारः प्रदास्यते। एषः सम्मेलनः भारतीयभाषानां मध्ये संवादं वर्धयितुं, सांस्कृतिकपरम्परां च रक्षितुं महत्त्वपूर्णां भूमिकां वहिष्यति।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता