Enter your Email Address to subscribe to our newsletters

हैदराबादम्, 26 नवंबरमासः (हि.स.)।
प्रधानमन्त्री नरेन्द्र मोदी महोदयः अद्य प्रातः हैदराबादनगरि स्थितं सेफ्रॉन् एयरक्राफ्ट् इन्जिन् सर्विसेज् कार्यशालां उद्घाटितवन्तः, या कार्यशाला विमानानां रक्षणम्, मरम्मत् च कायाकल्पे च (मेंटेनेन्स्, रिपेयर् एण्ड् ओवरहौलिंग्) भारतदेशे वैश्विकं केन्द्रं निर्माणयितुं महत्त्वपूर्णं पन्थान् समर्पयति इति उक्तवान्।
श्री मोदी महोदयः राजधानी दिल्ली नगरात् वर्चुल् माध्यमेन सेफ्रॉन् एयरक्राफ्ट् इन्जिन् सर्विसेज् संयन्त्रस्य उद्घाटनम् अकरोत्। अस्मिन अवसरि उद्घोषणायाम् उक्तवान् – अद्यातः भारतस्य वैमानिकी क्षेत्रं नवीनां उड्डयनं आरभते। सेफ्रॉनस्य एषा नूतना सुविधायाः भारतदेशं वैश्विकं एमआरओ केन्द्रं इव प्रतिष्ठापयितुं साहाय्यं करिष्यति। एषा सुविधायाः उच्च-प्रविधि एवरोस्पेस् क्षेत्रे युवकेभ्यः नवाः अवसराः सृजिष्यति।
सः अपि उक्तवान् – अस्मिन देशे एमआरओ कार्यस्य ८५ प्रतिशतं विदेशे क्रियते स्म। तेन व्ययः वृद्धिं याति, समयः अधिकं यायाति, च विमानाः दीर्घकालं भूमौ स्थिताः भवन्ति। अतः अद्य केन्द्रसर्वकारः भारतदेशं, जगतः महत्त्वपूर्णं एमआरओ केन्द्रं इव विकासयति। प्रथमवारं एषा सुविधा देशे वैश्विक-ओईएम्, अर्थात् मूल-साधन-निर्माता स्तरस्य सघन-सेवायाः स्थापनेन सम्पन्ना।
श्री मोदी महोदयः उक्तवान् – “एषा संयन्त्रं माध्यमेन सेफ्रॉन् वैश्विकशिक्षणम्, ज्ञानान्तरणं च, भारतस्य संस्थाभिः सह साझेदारीं च सुनिश्चितयति। एतेन देशे कार्यबलं सिद्धं भविष्यति, यत् आगामिषु वर्षेषु सम्पूर्णं एमआरओ परिसंस्थां नूतनं गति, नूतनं दिशा च प्रदास्यति। एषा सुविधा दक्षिणभारतस्य युवकानां कृते बहूनि रोजगार-अवसराणि जनयिष्यति।”
सः अपि अवगतम् – जलयानानां रक्षणम्, मरम्मत् च कायाकल्पे च भारतदेशस्य प्रयासः चालितः। सः उक्तवान् – “वयं केवलं वैमानिकी एमआरओ मध्ये न स्थिताः, किन्तु जलयान-एमआरओ परिसंस्थायाम् अपि महत्त्वपूर्णं कर्म कुर्मः।”
प्रधानमन्त्री उक्तवान् – केन्द्रः सेफ्रॉन् संस्थायै सर्वासु सहाय्यं दास्यति। एषा सुविधा भारतदेशे विमानेषु लीप् इन्जिन् सेवायाः कृते निर्मिता। वर्चुल् माध्यमेन आयोजिते कार्यक्रमे तेलंगण राज्यस्य मुख्यमन्त्री रेवन्त् रेड्डी अभिमतवन्तः – हैदराबाद नगरं एवरोस्पेस् एवम् एविएशन् केन्द्रं इव उद्यतं।
केंद्रीयः नागरिक-उड्डयन-मन्त्री किंजरापु राममोहन नायडू उक्तवन्तः – एषा सुविधा आरम्भेन भविष्ये विमाननिर्माणव्ययः अतीव न्यूनः भविष्यति। यात्रिभ्यः अपि एषः लाभः प्राप्यते। एषा योजना प्रधानमंत्री मोदी महोदयस्य आत्मनिर्भरभारत् दृष्ट्या शक्यं जातम्। हैदराबाद नगरः एविएशन् केन्द्रम् इव उद्यतं।
---------------
हिन्दुस्थान समाचार / अंशु गुप्ता