Enter your Email Address to subscribe to our newsletters

देहरादूनम्, 26 नवंबरमासः (हि.स.)। उत्तराखण्ड-राज्य-आन्दोलनस्य पुरोधा दिवाकर-भट्टस्य निधनस्य समाचारात् राज्ये शोक-तरङ्गः वियच्चते। सर्वकारेण अद्य हरिद्वारे अवकाशः घोषितः कृतः तथा च स्व-दिवाकरस्य राजकीय-सम्मान-युक्तां अन्तिम-विदायम् दातुं निर्णयः कृतः अस्ति। अद्य प्रातः मुख्यमन्त्रि-कार्यालये मुख्यमन्त्री पुष्कर-सिंह-धामी सह अधिकारीभिः द्विमिनिट-मौन-पालनं कृत्वा तस्मै श्रद्धाञ्जलिः अर्पिता।
मुख्यमन्त्रि-कार्यालयात् निर्गत-आदेशे उक्तम् यत् स्व-दिवाकरस्य राजकीय-सम्मान-युक्ता अन्त्येष्टि करिष्यते। तस्मात् हरिद्वार-जिलेऽपि अवकाशः घोषितः अस्ति। मुख्यमन्त्री-धामी अवदत् यत् राज्य-निर्माणे विकासे च दिवाकर-भट्टस्य योगदानं नित्यं स्मर्तव्यम् भविष्यति।
हिन्दुस्थान समाचार / अंशु गुप्ता