भारताय 408 धावकांकैः पराजयो लब्धः , दक्षिण अफ्रीका 25 वर्षोत्तरं प्रथतया लब्धं क्लीन स्वीप
गुवाहाटी, 26 नवंबरमासः (हि.स.)। असमस्य गुवाहाटी-स्थिते बर्सापाडा-स्टेडियम् मध्ये आयोजिते द्वितीय-टेस्ट्-क्रीडनेऽन्तिमदिने बुधवासरे एव द्वितीयस्य सत्रस्य आरम्भात् अर्धघण्टे एव भारतीय-समूहे करारा-पराजयस्य कथा लिखिता। 549 रसानां लक्ष्यम् अनुसृत्य ऋ
आउट होकर पवेलियन लौटते के एल राहुल


गुवाहाटी, 26 नवंबरमासः (हि.स.)।

असमस्य गुवाहाटी-स्थिते बर्सापाडा-स्टेडियम् मध्ये आयोजिते द्वितीय-टेस्ट्-क्रीडनेऽन्तिमदिने बुधवासरे एव द्वितीयस्य सत्रस्य आरम्भात् अर्धघण्टे एव भारतीय-समूहे करारा-पराजयस्य कथा लिखिता।

549 रसानां लक्ष्यम् अनुसृत्य ऋषभ-पन्त-नेतृत्ववती भारतीय-एकादशः केवलं 63.5 ओवरेषु 140 रसानि एव निर्माय सनईव समाप्ता। दक्षिण-अफ्रीका 408 रसानां भेदेन ऐतिहासिकं विजयम् अवाप्तवान् तथा 2–0 इति श्रेणीं स्वनाम्नि कृतवान्।

एषा पराजयः भारतस्य टेस्ट्-इतिहासे अत्यधिक-रन-अन्तरात् प्राप्ता प्रथमपराजयः, येन 2004 तमे वर्षे ऑस्ट्रेलियादेशस्य विरुद्धं प्राप्ता 342 रसानां पराजयः अपि अतीतः।

दक्षिण-अफ्रीकाया: ऑफ्-स्पिन्नरः साइमन् हार्मरः घोरं प्रहारं कृत्वा 23 ओवरेषु 6/37 इति विलक्षणं प्रदर्शनं कृतवान्, येन भारतस्य समस्ताः आशाः विफलाः अभवन्।

भारतस्य कृते केवलं रवीन्द्र-जडेजा एव उत्तमतया 87 गोळां हत्वा 53 रसानि (2 षट्का, 4 चतुष्काः) अर्जितवन्तः।

गतान् एकवर्षे भारतीय-समूहम् द्वितीयवारं क्लीन्-स्वीप् उपगतः। पूर्वं न्यूज़ीलैण्ड्-समूहेन रोहित-शर्मा-नेतृत्वे 3–0 इति भारतः पराजितः आसीत्।

---

बवुमा—नवीन-इतिहास-निर्माता

दक्षिण-अफ्रीकाया: कप्तानः टेम्बा बवुमा स्वस्य अपराजित-टेस्टक्रीडाकीर्तिमानं पुनः संरक्षितवान्।

मौजूदा WTC-चक्रे दक्षिण-अफ्रीकायै पाकिस्तानं तथा अधुना भारतं विरुद्धम् त्रयः निरन्तर-विजयाः विदेश-भूमौ प्राप्ताः।

बवुमा अधुना 12 क्रीडासु11 विजयैः संयुक्तं निरन्तर-सर्वाधिक-विजय-प्राप्त-कप्तानः अभवत्। तेन इंग्लण्डस्य माइक् ब्रीयरली (10 विजयाः) इति प्राचीन-रिकॉर्डं भङ्गितम्।

---

हार्मर–जान्सेनस्य प्रभा, मार्करामस्य विश्व-कीर्तिमानम्

हार्मरः 17 विकेट गृहित्वा श्रेण्याः सर्वश्रेष्ठ-गोलन्दकः अभवत्।

मार्को यान्सेनः 12 विकेटानि लेभे।

दक्षिण-अफ्रीकाया: उद्घाटकः एडेन मार्करामः फील्डिङ्क्षेत्रे नवं विश्व-कीर्तिमानम् स्थापयन् एकस्मिन् टेस्टे 9 ग्रहणानि कृतवान्।

---

भारतस्य पर्यायः पतितः—पन्तः, जुरेलः, कुलदीपः शीघ्रं निर्गताः

अन्तिमदिने भारतं 8 विकेटैः सह 90षष्ठकेषु खेलितुं लक्ष्यं आसीत्।

किन्तु हार्मरः एकस्मिन् एव ओवरे कुलदीप-यादवं (5) तथा ध्रुव-जुरेलं (2) उन्मूलितवान्। कप्तानः पन्तः अपि 15 रसानि कृत्वा स्लिप्-क्षेत्रे गृहीतः।

साई-सुदर्शन–जडेजयोः मध्ये लञ्च्-यावत् संग्रामः आसीत्, परन्तु सुदर्शनः द्वितीयसत्रस्य प्रथम-गोलायां एव अपगतः।

वॉशिंग्टन् सुन्दरः (16) अपि हार्मरस्य फिरकौ पतितः।

क्रीडनस्य अनन्तरं कप्तानः पन्तः अवदत्—

“किञ्चित् निराशाजनकं। अस्माभिः उत्तमतरं क्रीडितव्यम्। विपक्षसमूहेन अस्मत्किंचित् उत्कृष्टं क्रिकेट् क्रीडितम्, यतः अस्मान् सम्पूर्णस्य श्रृङ्खलायां भारकरःकृतः।”

क्रीडायाः सारांशः

दक्षिण-अफ्रीका:

489 (मुथुसामी 109; यान्सेन 3, कुलदीपः 4/115)

260/5 घोषितम् (स्टब्स 94, डी-ज़ोरजी 49; जडेजा 4/62)

भारत:

201 (जैसवाल 58, वॉशिंग्टन् 48; जान्सेन 6/48)

140 (जडेजा 54; हार्मर 6

/37)

परिणामः:

दक्षिण-अफ्रीका 408 रसानां भेदेन विजयी

-----------

हिन्दुस्थान समाचार